SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमु कावल्यां षटूपश्चाशत् दिकू कुमारीकृत महोत्सवः सुधाशनाथोऽपि विमानमेत--दारुहय सिंहासनमध्यतिष्ठत् // 13 // तत्पालकारव्ये विमले विमाने, देवेन्द्रसिंहासनसन्मुखोहि // भद्रासनान्यष्टकसंख्यकानि, चासन् सुरेशाष्टपुरन्ध्रिकाणाम् // 14 // वामे विभागे च पयोध्यशीति साहस्रसामानिकदेवकानाम् // पूर्वोक्तसङ्ख्यानि८४ शिवासनानि,२ चासंस्तथैवोत्तमभक्तिभाञ्जि // 15 // याम्ये तथाऽभ्यन्तरपर्षदो हि, नेत्रेन्दुसाहस्रसुधाऽशनानाम् // तत्सङ्ख्यभद्रासनराजिरासीत्१२ पंक्तीव मन्ये गगने रवीणाम् // 16 // एवं लसन्मध्यमपर्षदोऽत्र त्वब्धीन्दुसाहस्रदिवौकसाम्बै // तन्मानभद्रासनकानि चासन् , मन्ये च किन्तुर्यदशा हि लोकाः // 17 // एवन्तदा बाह्यकपर्षदो वै, षट्चन्द्रसाहस्रसुलेखकानाम् // तन्मानभद्रासनराजिकाऽऽसी-चश्चन्मणिस्तोमप्रकाशमाना // 18 // पृष्ठे विभागे गिरिसैनिकानाम् , सप्तैव भद्रासनकानि चासन् // मन्ये च सप्ताद्रिककूटकानि, नानामणिस्तोमविभाञ्जि भान्ति // 19 // 1 चतुरशीतिम् 2 भद्र 3 द्वादश 4 चतुर्दश 5 षोडश 6 सप्त 784 * रचना // 15 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy