________________ श्री कल्पमु कावल्यां शकेन्द्रकृत जन्माभिषेकाधि कारः // 152 // SEDAOTOAAAAAAAADIAyeenADAR प्रत्येककाष्ठासु चतु:ककुप्सु, तुर्याष्टसाहस्रवरामराणाम् // तन्मानभद्रासनकानि तत्र, मन्ये विभेदाय च जीवयोनेः // 20 // एवं स्वकीयाभिकदेववर्ग--रन्यैस्तथा कोटिमितैः सुरौधैः // सङ्गीयमान स्त्वपि वार्यमाणः, शक्रस्ततोऽगाच्च ययुः परे च // 21 // इन्द्राज्ञया केऽपि च मित्रवाचा, कान्तोक्तिभिः केऽपि च भव्यभावात् // प्रेयुः सुराः केऽपि च कौतुकेन, प्राश्चर्यतः केऽपि च चारूभक्त्या // 22 // आरुह्य देवा निजवाहनेषु, चेलुस्ततो हर्षततिम्वहन्तः।। नानाऽऽहवाद्यामरचारुनादै,१ र्जाता तदा शब्दमयी त्रिलोकी // 23 // ॥अथ स्ववाहनस्थदेवानामुक्तयः॥ सिंहासनाधिरुढो करिवाहनस्थम् , वावक्ति रे दरमपेहि भद्र // नो चेद्गजन्ते निहनिष्यतीति, चण्डास्य पश्चास्य उदारवीर्यः // 24 // एवं लुलायीर तुरगाधिरूढं, तार्क्ष्यस्थ३ एवम्भुजगाधिरूढम् // व्याघ्रस्थितोऽजस्थमिति ब्रवीति, दूरं नयस्वोत्तम ! वाहनं स्वम् // 25 // 1 नाम 2 महिषवाहनः-३ गरुडवाहनः // 152 //