________________ श्री कल्पमुकावल्यां षटूपश्चाशत् कुमारीकृत | महोत्सवः प्रत्येकमेताभिरिमे भवन्ति, सत्पुण्यसन्दोहविभाविताभिः // देवा स्तथाऽन्येऽपि महर्दिसंज्ञाः, सत्राऽऽभिरत्रप्रतिभान्ति बोध्यम् // 7 // एवकुमार्यों रचितेषु साधु, नाम्नाऽऽभियोग्युत्तमनिर्जरीयैः // स्थित्वा विमानेष्वतिशोभनेषु, प्रोद्धार्थमायान्तिर कृतोऽयमाभिः३ // 8 // भूयो व्यकम्पि त्रिदशेश्वरस्य, (इति दिक्कुमारिकाकृतमहोत्सवः सम्पूर्णः) सिंहासनं निश्चलशैलकल्पम् // शक्राभिधं ज्ञातमतोऽवधीया, जन्मान्तिमस्यात्र जिनेश्वरस्य // 9 // इन्द्र स्ततो योजनमानरम्यां, धण्टा सुघोषां हरिणेगमेषिणा // प्रावादयद्वल्गु ततः परेऽपि, वैमानिकाः स्वां परिदध्मु रूत्काः // 10 // घण्टास्वनेनामरनाथकस्य, स्थिता विमानेषु निजेषु देवाः // इन्द्रस्य कार्य मिलिता विबोध्य, देवेन चाज्ञाऽस्य ततो न्यगादि // 11 // तीर्थङ्कराणाम्भुवि शङ्कराणा-अन्मोत्सवङ्कर्तुमिमे निशम्य // आज्ञां शचीशस्य प्रमोदमानाः, सज्जा बभूवुश्च प्रयातुकामाः // 12 // संनिर्मितम्पालकनामदेवै-स्तन्नामकं लक्षकयोजनीयम् // 1 एकयोजन प्रमाणेषु 2 जन्ममहोत्सवार्थ 3 महोत्सवः स्वकीय घण्टामिति // 15 //