________________ श्री कल्पमु वत्परिवार कावल्या // 182 // // अथ भगवत्परिवार सूत्रकारो वर्णयति // मूलपाठः-समणस्स णं भगवओ महावीरस्स पिया कासवगुत्ते णं तस्स णं तओ नामधिज्जा एवमाहिज्जंति, तं जहा-सिद्धत्थे इवा, सिज्जंसे इवा जसंसे इवा / समणस्स णं भगवओ महावीरस्स माया वासिट्ठी गुत्तेणं, तीसे तओं नामधिज्जा एवमाहिज्जंति, तं जहा तिसला इवा विदेहदिना इवा पीइकारिणी. इवा / समणस्स ण भगवओ महावीरस्य पित्तिज्जे सुपासे जिढे भाया नंदिवद्धणे भगिणी सुदंसणा भारिया जसोया कोडिना गुत्तेणं समणस्सणं भगवओ महावीरस्स धूआ कासवीगुत्तणं-तीसे-दो नामधिज्जा एवमा हिज्जन्ति तं जहा अणोज्जा इवा पियदंसणा इवा / समणस्स णं भगवो महावीरस्स नत्तुई कोसियागुत्तेणं तीसेणं दो नामधिज्मा एवमाहिज्जन्ति तं जहा सेसवई इ वा जसवई इ वा // 109 // व्याख्या-श्रमणस्य भगवतो महावीरस्य पिता काश्यपः आसीत गोत्रेणेति तथा तस्य च त्रीणि नामधेयानि आसन् एषमाख्यायन्ते तद्यथा सिद्धार्थ इति वा 1 श्रेयांस इति वा 2 यशस्वी इति वा 3 तथा श्रमणस्य भगवतो महावीरस्य माता वाशिष्ठगोत्रेण तस्या अपि त्रीगि नामधेयानि एषम आख्यायन्ते तद्यथा त्रिशला इति वा 1 विदेहदिना इति वा 2 प्रीतिकारिणीति वा 3 श्रमणस्य भगवतो महावीरस्य पितृव्यः काको इति सुपार्श्वः तथा ज्येष्टो भ्राता नन्दिवर्धनः तथा भगिनी सुदर्शना तथा भार्या यशोदा सा च कीदृशा इत्याह गोत्रेण कौण्डिन्या तथा अमणस्य भगवतो महावीरस्य पुत्री काश्यपगोत्रेण तथा तस्या द्वे नामधेये 4 // 18 //