________________ | श्री नेमि नाथ श्रीकल्पमुक्तावल्यां 1334 // चरित्रम् ई / पंचासीइमस्स वाससहस्सस्स नव वाससयाई विइकंताई। दशमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ // 183 // व्याख्या-अर्हतः अरिष्टनेमेः कालगतस्य यावत सर्वदुःखप्रक्षीणस्य चतुरशीति वर्षसहस्राणि व्यतिक्रान्तानि पञ्चाशीतितमस्य वर्षसहस्वस्यापि नव वर्षशतानि व्यतिक्रान्तानि-दशमस्य वर्षशतस्य अयं अशीतितमः सम्बत्सरः कालो गच्छति-॥१८॥ श्री नेमिनिर्वाणाच्चतुरशीत्या वर्षसहस्रैः श्री वीरनिर्वाणमभूत-(श्री पार्श्वप्रभुनिर्वाणं तु वर्षाणां ज्यशीत्या सहजैः सार्दैः सप्तभिश्च शतैरभूदिति स्वबुद्धया बोध्यम् // इति श्रीनेमिनाथचरित्रम् // ) ॥अथा। श्रीनम्याद्यजितान्ताना-जिनानामान्तरोऽधुना, पवित्रः समयो ज्ञेयो, ग्रन्थगौरवभीतितः // 1 // मू-पा-नमिस्स णं अरहओ कालगयस्स जाव सबदुक्खप्पहीणस्स पंच वाससयसहस्साई चउरासीई च वाससहस्साई नव वाससयाई विइक्वंताई / दशमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ // 21 // 184 // व्याख्या-नमिनाथस्य-अर्हतः कालगतस्य यावत् सर्वदुःखप्रक्षीणस्य पञ्चवर्षाणां लक्षा:-चतुरशीतिवर्षसहस्त्राणि नववर्षशतानि च व्यतिक्रान्तानि-दशमस्य वर्षशतस्य अयं अशीतितमः सम्वत्सरः कालो गच्छति श्रीनमिनिर्वाणात-पञ्चभिर्वर्षाणां लक्षैः श्रीनेमिनिर्वाण ततश्चतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे च पुस्तकवाचनादि // 184 // 21 // // 334 //