SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पमुक्तावल्यां श्री जिनान्तराणि // 335 // मू-पा-मुणिमुव्वयस्स ण अरह जाव सव्वदुक्खापहीणस्स इक्कारस वाससयसहस्साई चउरासीइं च वाससहस्साई नव वाससयाई विइकंताई / दशमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ // 20 // 185 / / व्याख्या-मुनिसुव्रतस्य-अर्हतः यावत् सर्वदुःखप्रक्षीणस्य-एकादशवर्षाणां लक्षाः चतुरशीतिवर्षसहस्राणि नववर्षशतानि च व्यतिक्रान्तानि दशमस्य वर्षशतस्य-अयं-अशीतितमः सम्वत्सरः कालो गच्छति-श्रीमुनिसुव्रतनिर्वाणात् षष्टया वर्षाणां लक्षः श्रीनमिनिर्वाणं ततश्च पञ्चलक्षचतुरशीतिसहस्त्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि / अत्र च मुनिसुव्रतनमिनिर्वाणान्तरस्य नमिनिर्वाणपुस्तकवाचनान्तरस्य च मिलने सूत्रोक्तं मानं भवति॥ एवं सर्वत्र बोध्यम् // 185 // // 20 // मू-पा-मल्लिस्स णं अरहओ जाव सव्वदुक्खप्पहोणस्स पग्णढिं वाससयसहस्साई चउरासी च वाससहनव वाससयाई विकताइ / दसमस्स य वाससयस्स अर्थ असी इमे संवच्छ रे काले गच्छ, // 19 // 186 / / व्याख्या--मल्लिनाथस्य अर्हतः यावत् प्रक्षीणस्य पञ्चषष्टिवषाणां लक्षाः चतुरशी तिवर्षसत्राणि नव वर्ष- . शतानि च व्यतिक्रान्तानि दशमस्य वर्षशतस्य सम्बच्छरे काले गच्छइ, / श्री मल्लिनिर्वागाच्चतुष्पञ्चाशद्वर्षाणां लक्षैः श्रीमुनिसुव्रतनिर्वागं ततश्चैकादशलावरशीतितहलनश ताशीतिवर्माऽतिक्रमे : पुस्तकवाचनादि उभयमिलितञ्च सूत्रोक्त मानं भवति // 186 // // 19 // // 335 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy