SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ भीकल्पमुक्तावल्या MEHAND श्री जिना न्तराणि // 336 / / म-पा-अरस्सणं अरहओ जाव सम्बदुक्खप्पहीणस्स एगे वासकोडिसहस्से विदक्कते / सेसं जहा मल्लिस्स तं च एवं पंचसहि लक्खा चउरासीई च वाससहस्साई विइक्कंताई तम्मि समए महावीरो निव्वुओ। तओ परं नव वाससयाई विइक्वंताई दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ / एवं अग्गओ जाव सेयंसा तावदट्ठवं // 18 // // 187 // व्याख्या-अरनाथस्य-अर्हतो यावत्. प्रक्षीणस्य एक वर्षकोटिनां सहस्त्रं व्यतिक्रान्तं शेषः कालः मल्लिनाथवद्ज्ञेयः / स चायं पञ्चषष्टि लक्षाः चतुरशीतिवर्षसहस्राणि च व्यतिक्रान्तानि तस्मिन् समये-महावीरो निर्वाणं गतः-ततः परं नववर्षशतानि व्यतिक्रान्तानि दशमस्य वर्षशतस्य अयं अशीतितमः सम्वत्सरः कालो गच्छति-अयमेव पाठः-अग्रतो यावत्-श्रेयांसस्तावद् द्रष्टव्यः / मृ-पा-श्रीअरनिर्वाणाद्वर्षाणां कोटिसहखेण श्रीमल्लिनिर्वाणं ततश्च पञ्चषष्टिलक्षचतुरशीतिसहस्त्रनवशताशीतिवर्षाऽतिक्रमे पुस्तकवाचनादि // 187 // 18 // मू-पा-कुंथुस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स एगे चउभागपलिओषमे विइकते / पंचसहि च सबसहस्सा, सेसं जहा मल्लिस्स // 17 // 188 // व्याख्या-कुन्थुनाथस्य अर्हतः-यावत् सर्वदुःखप्रक्षीणस्य-एक:-चतुर्थों भागः परयोषमस्य व्यतिकान्तः पञ्चषष्टि लक्षाः शेषं मल्लिनाथवद ज्ञेयम्-श्रीकुन्थुनिर्वाणाद्वर्षकोटिसहसम्यूनपल्योपमचतुर्थभागेन श्री अरनिर्वाणं ततश्च वर्षसहस्रकोटिपञ्चषष्टिलक्षचतुरशीतिसहस्रनवशतवर्षातिक्रमे पुस्तकवाचनादि // 18 // 17 // BEHOS FFEST // 36 // 336 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy