SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पमुकावल्या श्री नेमिनाथ चरित्रम् // 333 / / वाससयाई सामणपरियायं पाउणित्ता. एगं वाससहस्सं सव्वाउयं पालइत्ता खीणे वेयणिज्जाऽऽउयनामगुत्ते इमीसे ओसप्पिणीए दुसमसुसमाए समाए बहुविइक्वंताए, जे से गिम्हाणं चउत्थे मासे अहमे पक्खे आसाढसुद्धे तस्स णं आषाढसद्धस्स अहमीपक्खे णं उप्पि उज्जितसेलसिहरंसि पंचर्हि छत्तीसेहिं अणगारसएहिं सद्धिं मासिएणं भत्तेणं अपाणएणं चित्तानक्खत्तणं जोगमुवागएणं पुव्वरत्तावरत्तकालसमयंसि नेसज्जिए कालगए (ग्रन्थाग्रं 800) जाव सव्वदुक्खप्पहीणे // 182 // व्याख्या--तस्मिन् काले तस्मिन् समये-अर्हन् अरिष्टनेमिः-त्रीणि वर्षशतामि कुमारावस्थायां स्थित्वा चतुष्पश्चाशत्-अहोरात्रान्-छद्मस्थपर्यायं पालयित्वा किश्चिदुनानि सप्त वर्षशतानि केवलिपर्यायं पालयित्वा प्रतिपूर्णानि सप्त वर्षशतानि चारित्रपर्यायं पालयित्वा एक वर्षसहस्रं सर्वायुः पालयित्वा क्षीणेषु सत्सु वेदनीयायुनीमगोत्रेषु कर्मसु-अस्यामेव-अवसर्पिण्यां दुषमसुषमानामके चतुर्थेऽरके बहुव्यतिक्रान्ते सति योऽसौ उष्णकालस्य चतुर्थों मासः अष्टमः पक्षः-आषाढशुद्धः तस्य आषाढशुद्धस्य अष्टमीदिवसे उज्जयन्तनामशैलशिखरस्य उपरि पञ्चभिः षट्त्रिंशद्युतैः-अनगारशतैः // (536 // ) सार्द्ध मासिकेन अनशनेन अपानकेन. (जलसहितेम) चित्रानक्षत्रे चन्द्रयोग उपागते सति मध्यरात्रौ निषण्णः सन् कालगतः यावत्- सर्वदुःखप्रक्षीणः // 182 // ॥अथ।। नेमिनिर्वाणतः पश्चात , कालेन कियतात्विह, लेखनं पुस्तकादीना, जातं तच्च निगद्यते ॥१५॥॥तथाहि।। मू-पा-अरहओ णं अरिहने मिस्स कालगयस्स जाव-संव्वदुक्खप्पहीणस्स चासीई वाससहस्साई विइकता
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy