________________ श्रीकल्पमुक्तावल्या श्री पाचनाथ चरिम् // 29 // व्याख्या-शेषं जन्मोत्सवादिः तथैव पूर्ववत् परं पाश्र्वामिलापेन भणितव्यं यावत् तस्मात् भवतु कुमारः पार्श्वः नाम्ना गर्भस्थे सति प्रभौ शयाना माता समीपं सर्षन्तं कृष्ण सर्पमद्राक्षीदिति पार्वेति नाम कृतं // तदेवाह / / श्रीपार्श्वनाथे सति गर्भमध्ये, माता शयानाऽमलकृष्णसर्पम् // सर्पन्तमैक्षत्सविधे ततोऽस्य, पाश्चेति नाम प्रथितं बभूव // 1 // धात्रीभि रेष प्रभुपार्श्वनाथो, देवेन्द्रदिष्टाभिरनन्तशक्तिः // संलाल्यमानो नवपाणिमानः, प्राप क्रमेणार्चितयौवनार्कम् // 2 // ततः-कुशस्थलीनाथप्रसेनजेतुः, प्रभावती चारुमुताऽऽख्यया या // महेन पित्रा प्रभुणा समं सा, विवाहिता विश्वजनाचितेन // 3 // वातायनस्थः प्रभुपार्श्वनाथः, कस्यान्दिशि कापि च पौरवर्गान् // पुष्पादिपूजोपराङ्कपाणीन् , प्रावीक्ष्य कश्चित्पुरुषं पप्रच्छ // 4 // क्वते च भो ! भद्र मुदा प्रयान्ति, सप्राञ्जलिः सोऽपि बभाण नम्रः॥ आसीदरिद्रो मृतमातृतातो, विप्रार्भकः कापि जनाभिरक्षः // 5 // यः कामठो नामत एकादाऽसौ, सद्रत्नभूषाश्चितपौरवर्गान् // दृष्टवा च दध्यौ तपसो विपाकः, पूर्वाजितस्यैष विनाऽस्य नैवम् // 6 // // 29 //