________________ श्रीकल्प मुक्तावल्या પર૨૮ श्री पाच| नाथ चरित्रम् ___व्याख्या-पार्श्वः अर्हन् पुरुषादानीयः त्रिज्ञानोपगतः आसीत्-तद्यथा- चोष्ये इति जानाति तेनैव पूर्वोक्तपाठेन स्वप्नदर्शनविधानेन स्वप्नस्य फलप्रश्नादिविधानेन- सर्व वाच्यं यावत् निजं गृहं वामादेवी प्राविशत् यावत सुखं सुखेन तं गर्भ परिपालयति // 151 // मू.पा. तेणं कालेणं तेणं समएणं पासे अरहा पुरुषादाणीए, जे से हेमंताणं दुच्चे मासे तच्चे पक्खे पोस बहुले, तस्स णं पोस बहुलस्स दसमीपक्खे णं नवण्डं मासाणं बहुपडिपुण्णाणं अट्टमाणं राइंदियाणं विइकताणं पुव्वरत्तावरत्तकालसमयंसि विसाहाहिं नक्खत्तेणं जोगमुवागएणं आरोग्गा आरोग्गं दारयं पयाया // 152 // व्याख्या-तस्मिन् काले तस्मिन्-समये पावः अर्हन् पुरुषादानीयः योऽसौ शीतकालस्य द्वितीयो मास: तृतीयः पक्षः पौषबहुलः तस्य पौषवहुलस्य दशमीदिवसे नवसु मासेषु बहुप्रतिपूर्णेषु सत्सु अर्धाष्टसु च अहोरात्रेषु व्यतिक्रान्तेषु सत्सु पूर्वापररात्रिसमये मध्यरात्रौ इत्यर्थः // विशाखायां नक्षत्रे चन्द्रयोगे उपागते सति आरोग्या वामा आरोग्यं दारकं प्रजाता // 152 / / मू-पा-ज रयणिं च णं पासे अरहा पुरिसादाणीए जाए तं रयणि च णं बह प्पिंजलगभूया कहकहगभूया आवि हुत्था // 153 // व्याख्या-यस्यां रजन्यां पार्श्वः अर्हन् पुरुषादानीयः जातः सा पुण्यारजनी बहुभिः देवैः देवीभिश्च कृत्वा यावत् भृशं आकुला इव अव्यक्तवर्णकोलाहलमयी अभवत् // 153 / / मू-पा-सेसं तहेव, नवरं पासाभिलावेणं भाणियवं, जाव ' होउ ण कुमारे पासे नामेणं // 154 // / 298 //