________________ श्रीकल्पमुक्तावल्या // 29 // पाश्वनाथ चरित्रम् मृ-पा-तेणं कालेणं तेणे समएणः पासे अरहा पुरुषादाणीए जे से गिम्हाणं पढमे मासें पहमे पक्खे चित्त बहुले, तस्स णं चित्तबहुलस्स चउत्थीपक्खे ण पाणयाओ कप्पलों वीसं सागरोवमहिइयाओ अणंतरं चयं चइत्ता, इहेच जंबुद्दीवे दीवे भारहे वासे, वाणारसीए नयरीए. आससेणस्स रण्णो वामाए देवीए पुच्चरत्तावस्त्तकालसमयसि विसाहाहिं नक्खत्तण जोगमुवागएणं आहारवकंतीए [ग्रन्थाग्रं 70.] भववकंतीए सरीर वक्कतीए- कुञ्छिसि गम्भत्ताएं वकंते // 150 // व्याख्या-तस्मिन् काले तस्मिन् समये. पार्श्वः अईन् पुरुषादानीयः, योऽसौ उष्णकालस्य प्रथमो मासः प्रथमः, पक्षः चैत्रस्य बहुलपक्षः तस्य चैत्रबहुलस्य चतुर्थीदिवसे प्राणतनामकात् दशमकल्पात् कीदृशात् विंशतिसागरोपमस्थित्यायुष्का--अर्थात् विंशतिसागरोपमा स्थिति--आयुःप्रमाणं यत्र ईदृशात् अनन्तरं दिव्यशरीरं त्यक्त्वा अस्मिन्नेव जम्बूद्वीपे द्वीपे. भरतक्षेत्रे, वाराणस्यां नगय्याँ अश्वसेनस्य राज्ञः वामायाः देव्याः पूर्वापस्सत्रिसमये मध्यरात्रौ इति भावः विशाख्यां नक्षत्रे चन्द्रयोगे उपगते सति दिव्याहारत्यागेन दिव्यभवत्यागेन दिव्यशरीस्त्यागेन कुक्षौ गर्भतया व्युत्क्रान्तः--उत्पन्नः // 15 // मू-पा-पासे णं अरहा पुरिसादाणीए. तिघाणोवमए आवि होत्था / तं जहा-चइस्सामित्ति जाणइ चयमाणे न जाणइ चुए मित्ति जापाइ / तेणं चेव अभिलावेणं सुविणदंसणविहाणेणं सव्वं जाव नियगं गिहं अणुपविहा, जाव सुई मुद्देणं तं गम्भं परिवहइ. // 151 // // 297 //