________________ श्रीकल्पमुक्तावल्यां पार्श्वनाथ चरित्रम् // 296 // // अथ सप्तमं व्याख्यानम् // जघन्यमध्यमोत्कृष्ट-वाचनाभिरनुत्तमम् , चरितं पार्श्वनाथस्य, पवित्रं कथ्यतेऽधुना // 1 // मृ-पा-तेणं कालेण तेणं समएणं पासेणं अरहा पुरिसादाणीए पंचविसाहे होत्था / तं जहा-विसाहाहिं चुए, चइत्ता गम्भं वकंते / विसाहाहिं जाए / विसाहाहि मुंडे भवित्ता अगाराओ अणगारिश्र पव्वइए / विसाहाहिं अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पन्ने / विसाहाहिं परिनिव्वुडे // 149 // व्याख्या- तस्मिन् काले तस्मिन् समये पार्श्वनामा अर्हन् . पुरुषादानीयः पञ्चविशाखः अभवत्-तत्र सर्वेषु पुरुषेषु ग्राह्यवाक्यतया. तथा आदेयनामतया च. प्रधानः-सर्वपुरुषश्रेष्टः इति. तथा. पञ्चसु विशाखानक्षत्रमस्येति. पञ्चविशाखः-तद्यथा-विशाखायां च्युतः- च्युत्वा गर्ने उत्पन्नः॥१॥ तथा विशाखायां जातः॥२॥ तथा विशाखायां मुण्डो भूत्वा अगारानिष्क्रम्य साधुतां प्रतिपन्नः // 3 // तथा विशाखायां अनन्ते अनुपमे नि ाघाते समस्तावरणरहिते--समस्ते प्रतिपूर्णे-केवलवरज्ञानदर्शने समुत्पन्ने // 4 // तथा विशाखायां निर्वाणं प्राप्तः // 5 // // 149 // // 29 //