SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमुकावल्यां प्रमुजन्माधिकार // 145 // किम्भूतासु विक्षु अन्धकाररहितासु अर्थात्- प्रभुझन्मकाले सर्वत्र प्रकाशमयत्वात् / पुनः विशुवासु-दिग्दाहा युपद्रवरहितत्वात्-तथा जयिकेषु सर्वेषु-शकुनेषु सत्सु-अर्थात्-भरद्वाजनीलकण्ठमयूरादि पक्षिषु जय जय शब्दान् उच्चरत्सु] सत्सु-तथा एवम्बिधे वायौ चलति सति-कीरशे [मारुति) पायौ-इत्याह-प्रदक्षिणानुकले अर्थात् दक्षिणावर्तत्वात् शीतलसुगन्धहेतुत्वात-सुखजनके, पुनः-भूमिसपिणि-मन्दसञ्चारत्वात्-पवम्विधे मारूति वायो-प्रधातुम् आरब्धे सति तथा निष्पन्नसर्वशस्यमेदिनी-सर्वधान्यपूरिता यत्र काले पृथिवी वर्तते तादृशे काले-सति तथा प्रमुदितपक्रोडितेषु जनपदेषु-सत्सु-अर्थात् सुभिक्षसत्सम्पत्त्या-वसन्तादिमनोहरोत्सवादिना रन्तुमारग्धमानेषु जनेविति / एवम्विधेषु जनपदवासिलोकेषु सत्सु-तथा पूर्वरात्रापररात्राकालसमये-उत्तराफालगुनोनक्षत्रेण समं योगमुपागतेऽ-चन्द्रे सतिसर्वथा पुण्योदयेन-आरोग्या पीडारहिता-सा त्रिशला-आरोग्यम्-भावाधारहितं यथा स्यात्तथा दारक त्रिभुवननायकम् पुत्र प्रजाता सुषुवे-इति भावः // 6 // इति श्रीतपागच्छनभोनभोमणि शासनसम्राट्जङ्गमयुगप्रधान कनकाचलतीर्थ षोडशीयोद्धारकक्रियोद्धारक सकल भट्टारकाचार्य श्रीमदानन्दविमलसूरीश्वरपट्टपरम्परागततपोनिष्ठ सकलसम्वेगि शिरोमणिपन्यासयाविमलगणि शिष्यरत्न पण्डित शिरोमणिपन्यास सौभाग्यविमल गणिवर पादारविन्द चञ्चरीकायमोणविनेय सकलसिद्धान्तवाचस्पति अनेक संस्कृतग्रन्थप्रणेता पन्यासमुक्तिविमलगणिविरचत कल्पमुक्तावलिब्यारव्या, चतुर्थं व्यारव्यानं समाप्तम् "इति शुभम्”
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy