________________ श्रीसमा श्रीकल्पमुक्तावल्या पारि // 450 // एगओ चिट्ठित्तए तत्थ नो कप्पइ दुण्डं निगंयाणं दुण्हं निगंथीण य एगओ चिहित्तए अत्थि य इत्य केइ पंचमे खुड्डिए वा खुड्डिया वा अन्नेसिं वा संलोए सपडिदुवारे एवं ण्हं कप्पइ एगो चिट्टित्तए // 38 // __व्याख्या-अथ स्थित्वा 2 वर्षे पतति यदि आरामादौ साधुस्तिष्टति तदा केन विधिनेत्याह // तत्र विकटगृहवृक्षमूलादौ स्थितस्य साधोः नो कल्पते एकस्य साधोः-एकस्या साध्व्याश्च एकत्र स्थातुं 1 तत्र नो कल्पते एकस्य साधोः द्वयोः साध्व्योश्च एकत्र स्थातुं 2 तत्र नो कल्पते द्वयोः साध्वोः एकस्याः साध्व्याश्च एकत्र स्थातुं 3 तत्र नो कल्पते द्वयोः साध्योः द्वयोः साध्व्योश्च एकत्र स्थातुं 4 यदि स्यात् अत्र कोऽपि पञ्चमः क्षुल्लको वा क्षुल्लिका वा अन्येषां वा दृष्टिविषये बहुद्वारसहितस्थाने वा तदा कल्पते एकत्र स्थातुं भावार्थस्त्वयम्-यत्रैका वर्तते साध्वी, साधु थापि तथैककः, न कल्पते तयोः स्थातुं, मेकत्रेति विभाव्यताम् // 1 // एकः साधुश्च साध्यौ द्वे, द्वौ साधू वैकसाध्विका, न कल्पते सह स्थातुमिति सिद्धान्तनिर्णयः // 2 // द्वयोः साध्वोश्च साध्वीभ्यां, द्वाभ्यां सह न कल्पते, क्षुल्लकः क्षुल्लिका कश्चित्साक्षी चेत् तर्हि कल्पते // 3 // // अथवा // लोहकारादिकारुणा, ममुक्तनिजकर्मणाम् , वर्षत्यपि घने वाऽथ, परेषां पश्यतां सताम् // 4 // तत्रापि सप्रतिद्वारे, सर्वतोद्वारके तथा, सम्पूर्णगृहद्वारे वा, सुखं स्थातुं हि कल्पते // 5 // 1 // पश्चम इति // 2 पञ्चमं विनाऽपि // 45 //