________________ श्रीकल्प मुक्तावल्या श्रीसमाचारि // 451 // मू-पा-वासावासं पज्जोसवियस्स निग्गंथस्स गाहावडकुलं पिंडवायपडियाए अणुप्पविहस्स निगिज्ज्ञिय निगिज्ज्ञिय बुहिकाए निवडज्जा कप्पड से अहे आरामंसि वा जाव उवागच्छित्तए / तत्थ नो कप्पइ एगस्स निग्गंथस्स एगाए य अगारीए एगओ चिहित्तए एवं चउभंगी। अस्थि णं इत्थ केइ पंचमे थेरे वा थेरिया वा अन्नेसिं वा संलोए-सपडिवारे एवं कप्पइ एगओ चिद्वित्तए / एवं चेव निग्गंथीए अगारस्स य भाणियव्वं [13] 39 // व्याख्या--चतुर्मासकं स्थितस्य साधोः-गृहस्थगृहे भिक्षाग्रहणार्थ यावत् उपागन्तुं तत्र नो कल्पते एकस्य साधोः एकस्याः श्राविकायाः एकत्र स्थातुं एवं चत्वारो भङ्गाः यदि अत्र कोऽपि पञ्चमः स्थविरः स्थविरा वा साक्षी भवति तदा स्थातुं कल्पते-अन्येषां वा दृष्टिविषये बहुद्वारसहिते वा स्थाने एवं कल्पते एकत्र स्थातुं एवमेव साध्व्याः गृहस्थस्य च चतुर्भङ्गीवाच्या तथा-एकाकित्वञ्च साधोः साङ्घटिके- उपोषितेऽसुखिते वाकारणाद्भवति- अन्यथा हि-उत्सर्गतः साधुरात्मना द्वितीयः साध्व्यस्तु ज्यादयो विहन्ति // 39 // मू-पा-वासावासं पज्जोसवियाण नो कप्पइ निग्गंथाण वा निग्गथीण वा अपरिग्णएणं अपरिणयस्स अठाए असणं वा पाणं वा खाइमं वा साइमं बा जाव पडिगाहित्तए // 40 // व्याख्या-चातुर्मासकं स्थितानां नो कल्पते साधूनां साध्वीनां वा मदर्थ त्वं मम योग्यमशनमानये:इति अपरिज्ञप्तेन-अज्ञापितेन-साधुना-अहं त्वद्योग्य अन्नमानयिष्यामीति-अपरिज्ञापितस्य साधोः निमित्तं अशनादि 4 यावत् प्रतिग्रहीतुम् // 40 // // 45 //