________________ श्रीकल्पमुक्तावल्या श्री ऋषभ चरित्रम् // 387 // मू-पा-संखित्तवायणाए अज्जजसमहाओ अग्गओ एवं घेरावली भणिया, तं जहा-थेरस्स णं अज्जजसभहस्स तुंगियायणसगुत्तस्स अंतेवासी दुवे थेरा थेरे अज्जसंभूइविजए माढरसगुत्ते थेरे अज्जभदबाहू पाईणसगुत्ते / व्याख्या-संक्षिप्तवाचनया आर्ययशोभद्रात् अग्रतः एवं स्थविरावली कथिता-तद्यथा स्थविरस्य आर्ययशोभद्रस्य तुङ्गिकायनगोत्रस्य शिष्यौ द्वौ स्थविरौ स्थविरः सम्भूतिविजयः माढरगोत्रः स्थविरः आर्यभद्रबाहुश्च प्राचीन गोत्रः 2 // तथाहि // यशोधरमहापट्टे, जातौ पट्टधराविमौ, सम्भूतिविजयश्चैको, भद्रवाहुस्तथाऽपरः // 1 // // श्रीभद्रबाहुसम्बन्धश्चेदृशः // प्रतिष्ठानपुरे कापि, दीक्षिताऽभूद्विजद्वयी, वराहमिहिर को, भद्रबाहुः परस्तथा // 2 // आचार्यपदसन्दाने, भद्रबाहो महाधियः, वराहोऽपि तदा रुष्टो, द्विजवेषमुपाददे // 3 // वाराही संहिताङ्कृत्वा, ज्योतिःशास्त्रविचारिणीम् , निमित्तै जीविकाङ्कुर्वन् , लोकस्याग्रे ब्रवीत्यदः // 4 // शिलायाङ्कापि कान्तारे, सिंहलग्नममण्डयम् , कृत्वाऽमजनमेतस्य, स्वकागारमुपागमम् // 5 // स्मृत्वा च शयने लग्नं, तथास्थं सत्त्वरं ततः, लग्नभक्त्या गत स्तत्र, दृष्टः सिंहस्तकोपरि // 6 // निर्भयस्तदधो लग्ने, भङ्गे कृतेऽखिले मया, सिंहलग्नाधिपः सूर्यः, सन्तुष्टोऽभूत्तदा मयि // 7 // 1 (द्वौ भ्रातराविति) // 387 //