________________ श्रीकल्प स्या श्री ऋषभ चरित्रम् // 386 // शय्यंभवस्तदाकर्ण्य, गुरुं प्रोवाच सादरम् / किं तत्त्वं सोऽपि सम्पाह, निर्दोषा वेदभारती // 5 // रागद्वेषमहाशत्र-निर्मक्तनिष्परिग्रहाः / असत्यं नैव भाषन्ते, मुनयस्तत्वकांक्षिणः // 6 // सत्य अहि ततो नो चे-खङ्गेनानेन ते शिरः / छेत्स्यामि कम्पितः सोऽपि, यथास्थितमुदाहरत् / / 7 / / अधस्ताद्यज्ञस्तम्भस्य, प्रतिमाऽतिमनोहरा / राजते शान्तिनाथस्य, यया विघ्नो न जायते // 8 // स्तम्भमुत्यपाटय सोऽप्याशु, दर्शयामास मूर्तिकाम् / उपाध्यायस्ततः प्राह, प्रभूक्तधर्म एव च // 9 // सत्यं दृष्ट्वा ततो मूर्ति, शान्तिनाथस्य निर्मलाम् / प्रतिबुद्धो ललौ दीक्षां, ततः सद्यः शय्यंभवः // 10 // शय्यंभवं निजे न्यस्य, पदे श्री प्रभवः प्रभुः / ययौ स्वर्गमिदं वृत्तं, प्रभवस्य विबोध्यताम् // 11 // परिव्रज्या यदाऽऽग्राहि, शय्यंभवेन धीमता / अन्तर्वत्नी तदा तस्य, भार्याऽऽसीद गृहभूषणम् // 12 // मनकाख्यः सुतो जज्ञे, मनोमातङ्गकेसरी / दीक्षाऽग्राहि च तेनापि, शय्यम्भवपदाम्तिके // 13 // स्वल्पायुषं निजं ज्ञात्वा, मासिकञ्च शय्यम्भवः / तदर्थ रचयामास, सूत्रं दशवकालिकम् // 1 // प्रातिष्ठिपद् यशोभद्रं, स्वपाटे च ततः सुधीः / गजाऽङ्गवत्सरै 8 स्वर्गञ्जगाम वीरमोक्षतः॥१॥ यशोभद्रमहासूरिः, पाटे संस्थाप्य नैजके, भद्रवाहुच सम्भूति, शिष्यं स्वर्गमजीगमत् // 14 // स्थविरस्य आर्यशय्यंभवस्य, मनकस्य पितुः वत्सगोत्रस्य-आर्ययशोभद्रः स्थविरः शिष्यः तुङ्गिकायनगोत्रोऽभूदिति // 5 // // अतः परं प्रथम संक्षिप्तवाचनया स्थविरावलीमाह / / // 386 //