________________ STE श्रीकल्पमुक्तावल्या भी जिनान्तराणि // 34 // लस्स / तं च इमं तिवासअद्धनवममासाहियवायालीसवाससहस्सेहिं ऊणिया विइक्वंता इच्चाइ (9) // 196 // व्याख्या–सुविधिनाथस्य-अर्हतो यावत् सर्वदुःखप्रक्षीणस्य-दशसागरोपमाणां कोटयः व्यतिक्रान्ताः शेषः पाठः शीतलनाथवत् तच्चेत्थं दशकोटयः कीदृश्यः ? त्रिवर्षसाष्टिमासाधिकाः द्विचत्वारिंशद्वर्षसहखैः ऊना इत्यादिकः श्रीमुविधिनिर्वाणानवभिः सागरकोटिभिः श्रीशीतलनाथनिर्वाणं ततश्च त्रिवर्धिनवमासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनसागरकोटयतिक्रमे श्रीवीरनिवृतिः-ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि // 19639 / मू-पा-चंदप्पहस्स णं अरहो जाव सव्वदुक्खप्पहीणस्स एगं सागरोवमकोटिसयं विइक्वंतं सेसं जहा सीयलस्स तं च इमं-तिवासअद्धनवममासाहियबायालीसवाससहस्सेहिं ऊणगमिच्चाइ (8) // 197 // व्याख्या-चन्द्रप्रभस्य-अहंतो यावत् सर्वदुःखप्रक्षीणस्म-एकं सागरोपमकोटिशतं व्यतिक्रान्तम् शेषं शीतलवद-ज्ञेयम् तच्च इत्थं कीदृशं सागरकोटिशतं त्रिवर्षसार्धाष्टमासाधिकं द्विचत्वारिंशतावर्षसहखैः ऊनं इत्यादि / श्रीचन्द्रप्रभनिर्वाणानवतिसागरकोटिभिः श्रीसुविधिनाथनिर्वाणं ततोऽपि त्रिवर्षाधनवमासाधिकद्विचत्वारिंशद्वर्षसहस्रेन्यूनासु दशमु सागरकोटिषु व्यतिक्रान्तासु श्रीवीरनिवृतिः ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि // 197 // 8 // मू-पा-मुपासस्स णं अरहओ जाव सव्वदुःक्खप्पहीणस्स एगे सागरोवमकोटिसहस्से विदकते. सेसं जहा सीयलस्स / तं च इमं तिवासअद्धनवममासाहियबायालीसवाससहस्सेहिं ऊणिया विइक्ता इच्चाइ (7) // 198 // // 340 //