SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ किरम कसप्तविंशति भव वृत्तांतः एकदा भगवानाद्यः साकेतपुरमाश्रयत् // भरतः पृष्टवान् नत्वा भगवन्तञ्जगत्पतिम् // 27 // अस्याम्पर्षदि भोः स्वामिन् क्षेत्रे च भरताभिधे॥चतुर्विशतिके काले भाविकश्चिन्जिनोऽस्ति किम॥२८॥ तदन भगवानाह भो भो भरत ? भारत ? // मरीचि स्तव पुत्रोऽयम्परिव्राजक वेषबान् // 29 // एतस्या मवसप्पिण्यामन्तिम स्तीर्थनायकः॥ भविष्यति जगत्त्राता सर्व जीव दया परः॥३०॥ विदेहे च तथा चक्री मूकापुर्याम्भविष्यति / / आख्यया प्रियमित्रोऽयगुणैश्चापि तथाविधः // 31 // तथाजस्मिन्भरत क्षेत्रे पवित्रे निज पुण्यतः॥ प्रथमो वासुदेवश्च त्रिपृष्टाहो भविष्यति // 32 // श्रुत्वेति भरतो गत्वा त्रिकृत्वा च प्रदक्षिणाम् / / मरीचि वन्दयित्वाऽथ पोवाच दण्डधारिणम् // 33 // भो मरीचे त्वया लाभा यावन्तः सन्ति भूतले / लब्धा एव यतस्त्वञ्च मूर्धन्यो जगती जने // 34 // तीर्थपो वासुदेवश्च चक्रवर्ती तथैव च // भविष्यसि ततो लाभा लब्धा एव न संशयः // 35 // तापसत्त्वाच्च वन्देऽहं न त्वां तापसवेषिणम् // भविष्यास परं त्वञ्च चतुर्विंशति तीर्थपः // 36 // इति मत्वा च वन्दं त्वां स्तवीमि च मुहुर्मुहुः॥ निजस्थानं ततश्चक्री जगाम भरतः पुनः॥ 37 // मरीचि स्तादृशं श्रुत्वा भरतास्यान्निजोदयम् // आस्फोटय त्रिपदी नृत्यञ्जगादेत्थश्च गर्वितः॥३८॥ यतः-प्रथमो वासुदेवोऽहं मुकायाश्चक्रवर्त्यहम् // चरम स्तीर्थराजोऽहं ममाहो कुलमुत्तमम् // 39 // आद्योऽहं वासुदेवानां पिता मे चक्रवर्तिनाम् // पितामहो जिनेन्द्राणां: तन्मेऽहो कुलमुत्तमम् // 40 // नीचे त्रिं तथा कर्म मरीचिः कुलगर्वतः॥ अवध्नाद्येन गर्वेण बभ्राम बहुधाऽवनौ // 11 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy