________________ श्री ऋषम श्री कल्पमुक्तावल्यां चरित्रम् // 37 // व्याख्या-ऋषभस्य-अर्हतः कौशलिकस्य विंशति सहस्राणि षट्शतानि च (20600) वैक्रियलब्धिमतां उत्कृष्टा एतावती वैक्रियलब्धिमत्सम्पत् अभवत्-॥२२१॥ मू-पा-उसभस्स णं अरहओ कोसलियस्स बारस सहस्सा छच्च सया पण्णासा विउलमईणं अड्डाइज्जेसु दीवेसु दोसु य समुद्देसु सन्नीणं पंचिंदियाणं पज्जतगाणं मणोगए भावे जाणमाणाणं उक्कोसिया विउलमइसंपया हुत्या // 222 // व्याख्या-ऋषभस्य-अतः कौशलिकस्य द्वादशसहस्राणि षट्शतानि पञ्चाशच्च (12650) विपुलमतीनां सार्द्धद्वयद्वीपेषु द्वयोश्च समुद्रयोः सज्ञिना पञ्चेन्द्रियाणां पर्याप्तकानां मनोगतान्-भावान् जानतां उत्कृष्टा एतावती विपुलमतिसम्पत् अभवत् // 222 // मू-पा-उसभस्स णं अरओ कोसलियस्स बारससहस्सा छच्च सया पण्णासा वाईणं उक्कोसिया वाइसंपया हुत्या // 223 // ___व्याख्या-ऋषभस्य अर्हतः कौशलिकस्य द्वादशसहस्राणि षट्शतानि पञ्चाशञ्च (12650) वादिनां उत्कृष्टा-एतावती वादिसम्पत् अभवत् // 22 // मू-पा-उसभस्स अरहओ कोसलियस्स वीसं अन्तेवासिसहस्सा सिद्धा चत्तालीसं अज्जियासाहस्सीओ सिद्धाओ // 224 // // 37 //