________________ श्रीकल्प- ITE भी ऋषम चरित्रम् मुक्तावल्या // 37 // व्याख्या-ऋषभस्य-अर्हतः कौशलिकस्य सुभद्राप्रमुखाणां श्राविकाणां पञ्चलक्षाः चतुःपश्चाशत् सहखाः (554000) उत्कृष्टा एतावती श्राविकाणां सम्पत्-अभवत्-२१७॥ मू-पा-उसभस्स णं अरहओ कोसलियस्स चत्तारि सहस्सा सत्तसया पण्णासा चउद्दशपुवीणं अजिणाणं जिणसंकासाणं जाव उक्कोसिया_चउद्दशपुव्विसंपया हुत्था // 218 // ___व्याख्या-ऋषभस्य अर्हतः कौशलिकस्य चत्वारि सहखाणि सप्त शतानि पश्चाशदधिकानि (4750) चतुर्दशपूर्विणां-अकेवलिनामपि केवलितुल्यानाम् यावत उत्कृष्टा एतावती चतुर्दशपूर्विणां सम्पत्-अभवत्-||२१८॥ मृ-पा-उसभस्सणं अरहओकोसलियस्स नवसहस्सा ओहिनाणीणं उक्कोसिया ओहिनाणिसंपया हुत्था॥२१९॥ व्याख्या-ऋषभस्य अर्हतः कौशलिकस्स नवसहस्राणि (9000) अवधिज्ञानिनां उत्कृष्टा एतावती अवधिज्ञानिनां सम्पत् अभवत् // 219 // मृ-पा-उसभस्सण अरहओ कोसलियस्स वीससहस्सा केवलनाणीण उक्कोसिया केवलनाणिसम्पया हुत्था / 220 / व्याख्या-ऋषभस्य-अर्हत:-कौशलिकस्य विंशतिसहहलाः (20000) केवलज्ञानिनां उत्कृष्टा एतावती केवलज्ञानिनां सम्पत्-अभवत् // 220 // मू-पा-उसभस्स णं अरहओ कोसलियस्स वीससहस्सा छच्च सया वेउब्धियाणं उक्कोसिया वेउब्वियसंपया हुत्था // 221 // // 37 //