________________ श्रीकल्पमुक्तावल्यां भी ऋषम चरित्रम् // 370 // व्याख्या-ऋषभस्य अर्हतः कौशलिकस्य चतुरशीति 84 गणाः चतुरशीति गणधराश्च अभवन् // 213 // मू-पा-उसभस्स णं अरहओ कोसलियस्स उसभसेणपामोक्खाओ चउरासीओ समणसाहस्सीओ उक्कोसिया समणसंपया हुत्था // 214 // व्याख्या-ऋषभस्य अर्हतः कौशलिकस्य ऋषभसेनप्रमुखाणां चतुरशीतिश्रमणसहस्राणि 84000 उत्कृष्टा एतावती श्रमणसम्पदा अभवत् // 214 // मू-पा-उसभम्स णं अरहओ कोसलियस्स बंभीसुदरीपामोखाणं अज्जियाण तिण्णिसयसाहस्सीओ उकोसिया अज्जिया संपया हुत्था // 215 // व्याख्या-ऋषभस्य अर्हतः कौशलिकस्य ब्राह्मीसुन्दरीप्रमुखाणां आर्यिकाणां त्रयो लक्षाः 300000 उत्कृष्टा एतावती-आर्यिकासम्पद्-अभवत् // 215 // मू-पा-उसभस्स णं अरहओ कोसलियस्स सिज्जसपामोक्खाणं समणोवासगाणं तिण्णिसयसाहस्सीओ पंचसहस्सा-उक्कोसिया समणोवासगाणं संपया हुत्था 216 // व्याख्या--ऋषभस्य--अर्हतः कौशलिकस्य श्रेयांसप्रमुखाणां श्रमणोपासकानां त्रयः लक्षाः पञ्चसहस्राणि 305000) उत्कृष्टा एतावती श्रावकाणां सम्पत् अभवत्-॥२१६॥ म-पा-उसभस्स णं अरहओ कोसलियस्स सुभद्दापामोक्खाणं समणोवासियाणं पंचसयसाहस्सीओ चउप्पण्णं च सहस्सा उकोसिया समणोवासियाणं संपया हुत्या // 217 // // 370 //