SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमु. कावल्यां // 118 // मूलपाठः-वासुदेवमायरो वा वासुदेवंसि गम्भं वकमाणंसि एएसिं चउद्दसणं महासुमिणाणं अन्नयरे सत्त महा- स्वप्नशास्त्र सुमिणे पासित्ताणं पडिबुज्झन्ति / / 75 // वर्णन // व्याख्या // वासुदेवमातरो वा वासुदेवे गर्भ व्युत्क्रामति सति-एतेषां चतुर्दश महास्वप्नानां मध्ये अन्यतरान् सप्तस्वमान् दृष्ट्वा प्रतिबुध्यन्ते // 75 // मूलपाठः-बलदेवमायरो वा बलदेवंसि गम्भं वकमाणंसि एएसिं चउदद्दसण्हं महासुमिणाणं अन्नयरे चत्तारि महासुमिणे पासित्ताणं पडिबुज्झन्ति // 76 // // व्याख्या // बलदेवमातरो वा बलदेवे गर्भ व्युत्क्रामति सति-एतेषां चतुर्दश महास्वमानां मध्ये अन्यतरान्चतुरान् महास्वप्नान् दृष्ट्वा प्रतिबुध्यन्ते // 76 // मूलपाठः-मंडलियमायरो वा मंडलियंसि गभं वकमाणंसि एएसिं चउद्दशहं महामुमिणाणं अन्नयरं एगं महासुमिग पासित्ताणं पडिबुज्झन्ति // 77 // // व्याख्या॥ माण्डलिकमातरो वा माण्डलिके गर्भ व्युकामति सति-एतेषां चतुर्दश महास्वप्नानां मध्ये अन्यतरंएकं महास्वप्नं दृष्ट्वा प्रतिबुध्यन्ते // 77 // मूलपाठः--इ मे य णं देवाणुप्पिया ? तिसलाए खत्तियाणीये-चउद्दश महामुमिणा दिद्वा, तं उरालाणं देवाणुप्पिया ? तिसलाए खत्तियाणीए सुमिणा दिट्टा.जाव मंगल्लकारगा णं देवाणुप्पिया ? तिसलाए खत्तियाणीए सुमिणा दिट्ठा-तं जहा–अत्यलाभो देवाणुप्पिया ? भोगलाभो देवाणुप्पिया ? पुत्तलाभो देवाणुप्पिया ? मुक्खलाभो देवाणु- 11: // 118 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy