________________ श्री कल्पमुक्तावल्यां स्वप्नशास्त्र | वर्णनं // 119 // प्पिया ? रज्जलामो देवाणुप्पिया ? एवं खलु देवाणुप्पिया ? तिसला खत्तियाणी नवण्डं मासाणं बहुपडिपुण्णाणं अद्धठमाणं राइंदिणाणं वक्ताणं तुम्हें कुलकेउ, कुलदीव, कुलपव्यय, कुलवडिंसयं, कुलतिलयं, कुलकित्तिकरं, कुलवित्तिकरं, कुलदिणयरं, कुलाधारं, कुलनंदिकरं, कुलजसकर, कुलपायचं, कुलतंतुसंताणविवद्धणकर, सुकुमालपाणिपायं,अहीणपडिपुण्णपश्चिदियसरीरं, लक्खणवंजणगुणोववेयं-माणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुन्दरंगं, ससिसोमागारं, कंत, पियदंसणं सुरूवं दारयं पयाहिसि // 78 // // व्याख्या // इमे च हे देवानुप्रिय-त्रिशलया क्षत्रियाण्या चतुर्दश महास्वप्नाः दृष्टाः-तस्मात्-प्रशस्ताः-हे देवानुप्रिय? त्रिशलया क्षत्रियाण्या स्वप्नाः दृष्टाः-यावत्-मङ्गलकारकाः त्रिशलया क्षत्रियाण्याः स्वप्नाः दृष्टाः (त्रिशलादृष्ट स्वप्नानां महास्वप्नत्वात् तेषां महाफलत्वं दर्शयति / तस्मात्...हे देवानुप्रिय ? सिद्धार्थराजन् अर्थलाभो, भोगलाभः, पुत्रलाभः, सुखलाभः, राज्यलाभो भविष्यति एवं खलु-देवानुप्रिय ? त्रिशला क्षत्रियाणी-नवसु मासेषु बहुप्रतिपूर्णेषुसार्द्धसप्तसु च-अहोरात्रेषु-व्यतिक्रान्तेषु सत्सु युष्माकं कुले केतुसमान कुले दीपसमानं कुले मुकुटसमान-कुलस्य पर्वतसमानम् कुलावतंसकं-तथा कुलतिलकं तथा कुलकीर्तिकरं तथा कुलनिर्वाहकारकं तथा कुले सूर्यसमानं एवं कुलाधारं कुलयशस्करम्-तथा कुले वृक्ष समानम्-एवम् कुलतन्तुसन्तानविवर्द्धनकर, तथा सुकुमालपाणिपाद तथा-अहीनप्रतिपूर्णपञ्चेन्द्रियशरीरम्, तथा लक्षणव्यञ्जनगुणोपेतम्-मानोन्मानप्रमाणप्रतिपूर्णसुजातसर्वाङ्गसुन्दरांगं, शर्शि सौम्याकारं तथा कान्तं तथा प्रियदर्शन सुरूप एवम्भूतगुणविशिष्टं दारकं त्रिशलादेवी प्रजनिष्यति // 78 // मूलपाठः-से वि य णं दारए उम्मुक्कबालभावे विन्नायपरिणयमित्ते, जुव्वणगमणुप्पत्ते, सूरे वीरे विकंते विस्थिण्णविउलबल-वाहणे चाउरंतचक्कवट्टी-रज्जवई-राया भविस्सइ, जिणे वा तेलुक्कनायगे धम्मवर चाउरंत चक्कवट्टी।७९॥ // 119 //