SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ गणधरवादः श्रीकल्पमुक्तावल्या // 284 अङ्गारकः 1 विकालकः 2 लोहिताक्षः 3 शनैश्चरः 4 आधुनिकः 5 प्राधुनिकः 6 कणः 7 कणकः 8 कणकणकः 9 कणवितानकः 10 कणसन्तानकः 11 सोमः 12 सहितः 13 आश्वासनः 14 कार्योपगः 15 कर्बुरकः 16 अजकरकः 17 दुन्दुभकः 18 शङ्खः 19 शङ्खनाभः 20 शङ्खवर्णाभः 21 कंसः 22 कंसनाभः 23 कंसवाभः 24 नीलः 25 नीलावभासः 26 रुपी 27 रुपावभासः 28 भस्मः 29 भस्मराशिः 30 तिलः 31 तिलपुष्पवर्णः 32 दकः 33 दकवर्णः३४ कार्य 35 बन्ध्यः 36 इन्द्राग्निः 37 धूमकेतुः 38 हरिः 39 पिङ्गलः / 40 बुधः 41 शुक्रः 42 बृहस्पतिः 43 राहुः 44 आस्तिः 45 माणवकः 46 कामस्पर्शः 47 धुरः 48 प्रमुखः 49 विकटः 50 विसन्धिकल्पः 51 प्रकल्पः 52 जटालः 53 अरूणः 54 अग्नि: 55 कालः 56 महाकाल: 57 स्वस्तिकः 58 सौवस्तिकः 59 वर्धमानः ६०प्रलम्बः 61 नित्यालोकः 62 नित्योद्योतः 63 स्वयम्प्रभः 64 अवभासः 65 श्रेयस्करः 66 क्षेमङ्करः 67 आभङ्करः 68 प्रभङ्करः 69 अरजाः 70 विरजाः 71 अशोकः 72 वीतशोकः 73 विततः 74 विवस 75 विशालः 76 शालः 77 सुव्रतः 78 अनिवृत्तिः 79 एकजटी 80 द्विजटी 81 करः 82 करकः 83 राजा 84 अर्गलः 85 पुष्पः 86 भावः 87 केतु: 88 इत्यष्टाशीतिर्ग्रहाः // 129 // मू-पा-जप्पभिई च णं से खुद्दाए भासरासी महग्गहो दोवाससहस्सहिई समणस्स भगवओ महावीरस्स जम्मनक्ख तं संकेते , तप्पभिई च ण समणाणं निग्गंथाणं निग्गंथीणं य नो उदिए उदिए पूयास सकारे पवत्तइ // 130 // Swas ||284 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy