________________ श्रीकल्पमुक्तावा प्रभुउपसधिकार // 21 // मूलपाठ:--समणे भगवं महावीरे साइरेगाई दुवालसवासाई निच्चं वोसहकाए-चियत्तदेहे जे केइ उवसग्गा उपजन्ति तं जहा-दिव्वा वा माणुसा वा तिरिक्खजोणिया वा अणुलोमा वा पडिलोमा वा ते उप्पन्ने सम्म सहइ, खमइ-तितिक्खइ अहियासेइ // 117 // व्याख्या--श्रमणो भगवान् महावीरः सातिरेकाणि द्वादशवर्षाणि यावत् / नित्यं दीक्षाग्रहणादनु व्युत्सृष्टकायः परिकर्मणावर्जनात् व्यक्तदेहः परीषहसहनात् एवम्विधः सन् प्रभुः ये केचन उपसर्गाः उत्पद्यन्ते तद्यथा दिव्याः देवकृताः तथा मानुष्या मनुष्यकृताः तैर्यग्योनिकाः तिर्यककृताः अनुकूलाः भोगार्थ प्रार्थनादिकाः प्रतिकूलाः विरुद्धाः ताडनदिकाः तान् उत्पन्नान् उपसर्गान् सम्यक सहते सर्वथाभयाभावेन / तथा क्षमते क्रोधाभावेन तथा तितिक्षते दैन्याकरणेन अध्यासयति निश्चलतया // 117 // // तत्र देवादिकृतोपसर्गसहनं यथा // चातुर्मासे प्रभुच्चाद्ये, मोराकसन्निवेशमः, / आगत्य शूलपाणीय, यक्षचैत्ये च संस्थितः // 9 // वणिजो धनदेवस्य, यक्षोऽयम्पूर्वजन्मनि, / बलीवौं महानासील्लसद्विक्रमभूषितः // 98 // नदीमुत्तरतस्तस्य, ममज्जुर्वणिजः कदा, / शकटानि सद्रव्याणि, पञ्चशतानिकर्दमे // 19 // पभग्नानि तानीह, बलवन्तोऽपि ते वृषा, बभूवुरसमर्थाश्च, चोद्धत क्षीणविक्रमाः॥१०॥ एकेनोद्धतवीर्येण, बलीवर्देनमानिना, / स्वामिकृतज्ञताञ्चित्ते, कृत्वैवं च विचेष्टितम् // 101 // // 210 //