SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमुतावल्या सिद्धार्थकृत जन्माभिषे काधिकार SMA वायुनापरिपूर्य तद्वादका:-१५ वीणावादकाः१५ तथा नानाविधतालकुशला१६नर्तकादिविशिष्टैः युक्तम् नगरं कुरुत इति–अर्थात् पूर्वोक्त नटनाटकादिकुशलपुरषैः क्षत्रियकुण्डनगरं युक्ताः सन्तः यूयं कुरुत कारयत कृत्वा कारयित्वा च तदनु यूपसहस्त्रम् तथा मुसलसहस्त्रञ्च-ऊ/कुरुत तथा यूपमुसलानामूद्धर्वीकरणेन तत्र नगरे उत्सवे प्रवर्तमाने च शकटखेटनकण्डनादिनिषेधः प्रतीयते इति- वृद्धाः-यपादीन उच्चैः कृत्वा च मम एताम् आज्ञां प्रत्यर्पयत कार्य कृत्वा अस्माभिः कार्य कृतमेवेति कथयत // 10 // मूलपाठ:- त एणं ते कोडुंबियपुरिसा सिद्धत्थेणं रण्णा एवं वुत्ता समाणा हट्ट-तुट्ट जाव हियया करयल जाव पडिमुणित्ता खिप्पामेव कुण्डपुरे नगरे चारगसोहणं जाव उस्सवित्ता जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छन्तिउवाईच्छता-करयल जावकटु सिद्धत्थस्स खत्तियस्स रप्णो तमाणत्तिय पञ्चप्पिणन्ति // 1.1 // व्याख्या-ततः ते कौटुम्बिक पुरुषाः सिद्धार्थेन राज्ञा- एवम्- उक्ताः सन्त:- हृष्टा:- तुष्टाःयावत्-हर्षपूर्णहृदया:- करतलाभ्याम् शिरसि अञ्जलिं कृत्वा–प्रतिश्रुत्य (अङ्गीकृत्य) क्षिप्रमेव - शीघ्रमेवक्षत्रियकुण्डग्रामे नगरे चारकशोधनम् बन्दिगृहात् बद्धानां मोचनं कृत्वा तथा मुसलसहस्त्रश्च ऊर्कीकृत्य यत्रैव सिद्धार्थः क्षत्रियः तत्रैव उपागच्छन्ति–उपागत्य च-आज्ञा प्रत्यर्पयन्ति निवेदयन्ति // 101 // मूलपाठः- तए णं से सिद्धत्थे राया जेणेव अट्टणसाला तेणेव उवागच्छइ / उवागच्छित्ता जावसवोरोहेणं सव्वपुप्फगं धवत्थ-मल्ला-लंकारविभूसाए-सव्वतुडियसद- निनाएणं महया-इड्दीए महया-जुईए, महया annKRERA // 165 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy