________________ श्री कल्पमुकावल्या सिद्धार्थकृत जन्माभिषेकाधिकार // 166 // बलेणं, महयावाहणेणं. महयासमुदएणं, महयावरतुडिय-जमग-समग-प्पवाइएणं, संख-पणव-मैरि-झल्लरिखरमुहि-हुडुक्क-मुरज-मुइंग-दुंदुहि निघोसनाइयरवेणं उसमुक्कं उक्करं उकिर्ट-अदिज्जं अमिजं अभऽप्पवेसं अदंडकोदंडिमं अधरिमं गणियावरनाडइज्जकलियं अणेगतालायराणुचरियं अणु यमुइंगं [ग्रंथाग्रं 5...] अमिलायमल्लदाम पमुइयपक्कीलियसपुरजणजाणवयं दस दिवसं ठिइवडियं करेइ // 102 // व्याख्या-ततोऽनन्तरं सिद्धार्थों राजा यत्रैव अट्टनशाला तत्रैव उपागच्छति उपागत्य-अत्र-यावतशब्दात सव्विड्ढीय सव्वजुइए सव्वबलेणं सव्ववाहणेणं सव्वसमुदाएणं इत्येतानि पदानि वाच्यानि- तेषाञ्चायमर्थःसर्वया-ऋद्धया युक्तः आभरणाादिकान्त्या युक्तः। तथा सर्वबलेन-(सेन्येन) युक्तः तथा शिविकातुरगादिसर्ववाहनेन युक्तः-तथा परिवारादिसर्वसमूहेन युक्तः-इति यावत् शब्दार्थमुक्त्वा तत:- सव्वोरोहेणेति पदं वाच्यम्-सर्वावरोधेनसर्वान्तःपुरेणेति तथा सर्वपुष्पगन्धवस्त्रमाल्यालङ्कारविभूषया युक्तः- तथा सर्ववादित्रनिनादेन-युक्तः-तथा महत्या ऋद्धया राजचिह्नच्छत्रचामारादिरूपया युक्तः-तथा महत्या-युक्त्या राजयोग्योचिताडम्बरेण युक्तः तथा महता बलेन चतुरङ्गसैन्येन युक्तः-तथा महता-वाहनेन शिविकादिना युक्तः तथा महता समुदायेन निजपरिवारादिसमूहेन युक्तः तथा महता-वरत्रुटितजमगसमगप्रवादितेन (प्रधानवादित्राणां युगपत्-महताशब्देनेति-तथा शङ्ख-पणव! भेश्रीझल्लरीखर:मुखीहुडु४कमुरुजमृदङ्ग दुन्दुभिनिर्घोषनादिरवेण–युक्तम्-तथा एतद्वाद्यविशेषैर्युक्तः इति 1 मृत्पटहः 2 टक्का 3 काहलाः 4 वाद्यविशेषः MES