________________ गणघरवादः श्रीकल्प मुक्कावल्या // 252 // शरीरमेव जीवोऽस्ति, तस्माद्भिनोऽथ संशयः // वायुभूते रभूदित्यं, ज्ञेयाः क्रमेण संशयाः // 14 // नभस्तेजोधरावायु-जलानीतीह पञ्च वै // भूतानि सन्ति नो चासीद, व्यक्तपण्डितसंशयः // 15 // अस्मिन्भवे यथा जीवः, परेऽपि तादशोऽन्यथा // सुधर्मापण्डितस्यैष, सशयोऽर्भूबहूत्तमः // 16 // जीवस्य कर्मबन्धोऽथ, तस्मान्मुक्तिश्च वा न वा // मण्डितपण्डितस्यैषः, संशयोऽभूहृदयान्तरे // 17 // देवाः सन्ति नवेतीह, मौर्यपुत्रस्य संशयः // अस्ति वा नरको नैव, चाकम्पितस्य संशयः॥१८॥ संशयस्त्वचलभ्रातु-विषये पुण्यपापयोः // परलोकोऽस्ति न वा चेति, मैतार्यस्य च संशयः // 19 // निर्वाणपदमस्तीह, नवेति संशयो महान् , प्रभासपण्डितस्यासी-च्छास्त्रतत्त्वविचारिणः // 20 // GIRO परिवार 500 अग्निभू वायु. | व्यक्तः सुधर्मा | मण्डित मौर्य- अकम्पितः| अचल-| मेतार्यः / प्रभास | ति. भूतिः भ्राताः 300 500 / 500 | 500 500|3503 300-300 300 | तज्जीव भूतानि यो याद्य बन्धः देवः नारक: | पुण्यः परलोकः मोक्षः शङ्का जीवः // 25 // इत्यञ्चैकादशा विप्राः, प्रधाना स्तत्र मण्डपे, तदानी मागता आसन् , नानाशास्त्र विलक्षणाः // 21 //