________________ गर्भपरावर्तः // 74 / श्री कल्पमु- ज्जाणं दीवसमुदाणं मझ मज्झेणं जोयणसयसाहस्सिएहिं विग्गहेहि उप्पयमाणे 2 जेणामेव सोहम्मे कप्पे सोहम्म- क्तावल्यां IN वडिसए विमाणे सकंसि सीहासणंसि सके देविंदे देवराया तेणामेव उवागच्छइ / उवागच्छित्ता सक्स्स देविंदस्स देवरन्नो तमाणत्ति खिप्पामेव पच्चप्पिणइ // 29 // // व्याख्या // हरिणैगमेषी देवः कया गत्या सौधर्मेन्द्रसमीपे गत इत्यत आह तया-उत्कृष्टया मनोहरया तथा त्वरितया चपलया चण्डया (अतितीव्रया) सकलगति जयनशीलया उन्धुतया शीघ्रया देवयोग्यया-ईदृश्या देवगत्या तिर्यगसंख्येयानां द्वीपसमुद्राणां मध्यं मध्येन मध्यभागेन भूत्वा योजनलक्षणप्रमाणाभिः वींखाभिर्विग्रहैः पादन्यासांतरै वर्वी खाभिर्गतिभिरिति स्फुटार्थः / ऊर्ध्वमुत्पतन् 2 सौधर्मेकल्पे सौधर्मावतंसकविमाने शक्रनामनि सिंहासने शक्रो देवेन्द्रो देवराजोऽस्ति तत्रैव स्थाने-उपागच्छति-उपागत्य च शक्रस्य देवेन्द्रस्य देवराजस्य ताम्पूर्वोक्तामाशां प्रत्यर्पयति-अर्थात् कृत्वा निवेदयति / स देव इति // 29 // मूलपाठः-तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से वासाणं तच्चे मासे पंचमे पक्खे आसो अ बहुले तस्स णं आसो अ बहुलस्स तेरसी पक्खेणे बासीइ राईदिएहिं विइकंतेहिं तेसी इमस्स राइंदिअस्स अन्तरा वट्टमाणेहि आणुकंपएणं देवेणं हरिणेगमेषिणा सक्कवयणसंदिट्टणं-माहणकुंडग्गामाओ नयराओ उसमदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कृच्छिी खत्तियकुंडग्गामे नयरे नायाणं खत्तिआणं सिद्धत्थस्स खत्तियस्स कासव गुत्तस्स भारियाए तिशलाए खत्तियाणीए वासिद्धसगुत्ताए पुब्वरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं अव्वाबाहं अव्वाबाहेणं कुञ्छिसि गब्भत्ताए साहरिए // 30 // // 74 //