________________ श्री कल्पमुकावल्या श्री ऋषभ चरित्रम् // 345 // मुखें प्रविशन्तं पश्यति शेषास्तु जिनजनन्यः प्रथम गजं पश्यन्नि वीरमाता तु सिंहमद्राक्षीत् नाभिकुलकराय च कथयति तदा स्वमपाठका न सन्ति अतो नाभिकुलकरः स्वयमेव स्वमफलं कथयति // 207 // मू-पा-तेणं काणेणं तेणं समएणं उसमे ण अरहा कोसलिए जे से गिम्हाणं पढमे मासे पढमे पक्खे चितवहुले तस्स णं चित्तबहुलस्स अहमी पक्खे णं नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदियाणं जाव आसाढाहि नक्खत्तेणं जोगमुवागएणं आरोग्गा आरोग्गं दारयं पयाया // 208 // व्याख्या-तस्मिन् काले तस्मिन् समये ऋषभः-अर्हन् कौशलिकः योऽसौ उष्णकालस्य प्रथमो मासः प्रथमः पक्षः चैत्रस्य कृष्णपक्षः तस्य चैत्रबहुलस्य–अष्टमीदिवसे नवसु मासेषु बहुप्रतिपूर्णेषुसत्सु–यावत् उत्तराषाढायां नक्षत्रे चन्द्रयोग उपागते सति- अरोगा माता अरोगं दारकं प्रजाता (208) मू-पा-तं चेव सव्वं जाव देवा देवीओ य वसुहारवासं वासिंसु सेसं तहेव चारगसोहण-माणुम्माण चढण उस्सुकमाइय ठिइवडिय जूयवज्जं सव्वं भाणियव्वं // 209 // ___व्याख्या-तदेव सर्व यावत् देवाः देव्यश्च वसुधारावर्पणं चक्रुः शेषं तथैव पूर्वोक्तप्रकारेण बन्दिमोचनमानोन्मानवर्द्धनशुल्कमोचनप्रमुखस्थितिपतितायूपवर्ज सर्व भणितव्यम् / / 20 // ॥अथ // देवलोकाच्च्युत श्चैव, मरुदेवी मुकुक्षिजः॥ कोटिकन्दर्प जिप, श्वासीच्छीऋषभः प्रभुः॥१॥ // 345