SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ प्रभुनिर्वाणः श्री कल्पमुक्तावल्यां // 29 // वदन्ति सूरयः केऽपि, सूत्रमेतत्पुरातनम् / देवद्धिगणिभियंस्तं, कल्पलेखनसूचकम् // 2 // व्यतिक्रान्ते च निर्वाणा-द्वीरस्य भुवनेशितुः / अशीत्यधिकतत्त्वाद्वशते च तदनन्तरम् // 3 // पुस्तकारूढसिद्धान्तो, जज्ञेऽतिबोधकारकः / कल्पोऽपि पुस्तकारूढ, स्तदा जातोऽस्ति रूढिका // 4 // ॥प्रोक्तश्च // वल्लहिपुरंमि नयरे, देवढिपमुह सयलसङ्केहिं / पुत्थे आगमलिहिओ नवसयअसीआओ वीराओ // 1 // ॥अन्ये वदन्ति च // युग्म-अशीत्यधिकतत्वा-द्वशते च वीरमोक्षतः / सेनाङ्गजार्थ मानन्दे, नगरे समहोत्सवम् // 1 // सङ्घसमक्षमेतच्च, प्रारब्धं वाचितुं बुधैः / इति गम्भीरतात्पर्यः, सूत्रस्यास्य विबोध्यताम् // 2 // // तत्त्वं पुनः केवलिनो विदन्तीति // मू-पा-वायणंतरे पुण अयं तेणउए संवच्छरे काले गच्छइ इति दीसइ / व्याख्या-वाचनान्तरे पुनः अयं त्रिनवतितमः सम्वत्सरः कालो गच्छतीति दृश्यते // ॥अत्र केचिद्वदन्ति // वाचनान्तरे इत्यस्य कोऽभिप्रायः-प्रत्यन्तरे तेणउए इति दृश्यते यत् कल्पस्य कल्पसूत्रस्य पुस्तके लेखन तथा पर्षदि. वाचनं वा / अशीत्यधिकनववर्षशतातिकमे इति कचित् पुस्तके लिखितं तत् . पुस्तकान्तरे त्रिनवतिवर्षाधिकनवशतवर्षातिक्रमे दृश्यते इति भावः पुनरन्ये व्याहरनीत्थम् // अयं अशीतितमे सम्वत्सरे | // 29 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy