SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पमुक्तावल्या श्रीसमाचारि // 469 // उपशान्तोऽसि वा नेति, पृष्टस्तैः प्राह वाडवः, उपशान्ति ने मेऽद्यापि, बहिश्चक्रे द्विजैरसौ // 17 // इत्थं साधुश्च साध्वी वा, पुण्ये वार्षिकपर्वणि, उपशान्तो यदा न स्या, दकृतक्षामणस्तथा // 18 // सङ्घात्सद्यो बहिष्कार्यः, समयाज्ञाविराधकः, उपशान्ताय दातव्यं, मूलं सिद्धान्तवर्मना // 19 // // 58 // मू-पा-वासावासं पज्जोसवियाणं इह खलु निग्गंथाण वा निग्गंथीण वा अज्जेव कक्खडे कडुए विग्गहे समुप्पजिज्जा, सेहे राइणियं खामिज्जा राइणिए वि सेहं खामिज्जा / [ग्रन्थाग्रं 1200] खमियव्वं खमावियवं उवसमियव्वं उवसमावियव्वं सुमइसंपुच्छणाबहुलेणं होयव्वं / जो उवसमइ तस्स अस्थि आराहणा जो न उवसमइ तस्स नत्थि आराहणा तम्हा अप्पणा चेव उवसमियव्वं / से किमाहु भंते ? उवसमसारं खु सामण्णं // 59 / / व्याख्या-चतुर्मासकं स्थितानां इह निश्चयेन साधूनां साध्वीनां च अद्यैव पर्युषणादिने एव कक्खड, त्ति उच्चैः शब्दरूपः-कटुको जकारमकारादिरूपो विग्रहः कलहः समुत्पद्यते तदा शैक्षो लघुः रात्रिकं ज्येष्ट क्षमयति-इत्याह / / सापराधोऽपि चेज्ज्येष्ठः, क्षमणीयोऽनुजेन सः, रीतिरेषा च लोकानां, लोकरीतिगरीयसी // 20 // अपरिणतधर्मत्वात-क्षमयति न चेल्लघुः, ज्येष्ठं, तदा च किं कार्य-मिति प्राहायवाक्यतः // 21 // ज्येष्ठोऽपि शैक्षं क्षमयति ततः क्षन्तव्यं स्वयमेव क्षमयितव्यः परः, उपशमितव्यं स्वयं उपशमयितव्यः परः, तथा मुमतिसम्पृच्छनाबहुलेन भवितव्यम् अर्थात् रागद्वेषरहिता या सुमतिः-तत्पूर्वकं या सम्पृच्छना कुशलाभिप्रश्नः-सूत्रार्थविषया समाधिप्रश्नो वा तद्वहुलेन भवितव्यमअर्थात्-अधिकरणमुत्पन्न, मासीत्सार्द्धश्च येन वै, निर्मलचेतसा तेन, त्वालापादिर्विधीयताम् // 22 // // 46 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy