________________ श्री कल्पमुकावल्यां सिद्धार्थ गृहे | धनवृद्धि अधिकारः // 124 // ___ व्याख्या-ततः सा भाग्यनिधिः त्रिशला क्षत्रियाणी पतिमुखात्-एनम्-अर्थ श्रुत्वा निशम्य सम्यक्-अवधार्यअत्यन्त हृष्टतुष्ट हृदया सती करतलाभ्यां यावत् पूर्ववत् अञ्जलिं शिरसि कृत्वा तान् स्वप्नान् सम्यक् प्रतीच्छतिअर्थात्-दृदि धत्ते इति // 86 // मूलपाठ:--पडिच्छित्ता सिध्वत्थेणं रण्णा अब्भणुण्णाया समाणी नाणामणि-रयणभत्तिचित्ताओ भद्दासणाओ अब्भुइ / अब्भुठित्ता-अतुरियमचवल-मसंभंताए अविलंबियाए रायहंसस रिसीए गईए जेणेव सए भवणे तेणेव उवा| गच्छइ--उवागच्छित्ता सयं भवणं अणुपविठ्ठा // 87 // ___व्याख्या प्रतीच्छय च सिद्धार्थेन राज्ञा अभ्यनुज्ञाता सती नानामणिरत्नभक्तिविचित्रात्-भद्रासनात् अभ्युत्तिष्ठति-अभ्युत्थाय-अत्वरितया-अचपलया तथा असम्भ्रान्तया अविलंबितया राजहंससदृशया गत्या यत्रैव स्वक मन्दिरं तत्रैव उपामच्छति उपागत्य स्वकं मन्दिरं अनुप्रविष्टा // 87 // मूलपाठ-जप्पभिई च णं समणे भगवं महावीरे तंसि रायकुलंसि साहरिए तप्पभिई च णं बहवे वेसमणकुंडधारिणो तिरियजंभगादेवा सकवयणेणं से जाई इमाई पुरा पुराणाई महानिहाणाई भवन्ति, तं जहा–पहीणसामियाई पहीणसेउयाई पहीणगोत्तागाराइं उच्छिन्नसामियाइं उच्छिन्नसेउयाई, उच्छिन्नगोत्तागाराई, गामाऽऽगरनगरखेड - कब्बड--मंडब-दोणमुहपट्टणाऽऽसम--संवाहसन्निवेसेसु सिंघाडएसु वा, तिएसु वा, चउक्केसु वा, चच्चरेसु वा, चउम्मुहेसु वा महापहेसु वा, गामठ्ठाणेसु वा, नगरद्वाणेसु वा--गाम निध्धमणेसु वा, नगरनिध्धमणेसु वा, आवणेसु वा, देवकुलेसु वा, सभासु वा, पवासु वा, आरामे सु वा, उज्जाणेसु वा, वणेसु वा, वणसंडेसु वा सुसाणमुन्नागारगिरिकंदरसंति, सेलो // 124 //