SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प मुक्तावल्या श्री ऋषभ चरित्रम् // 43 // आषाढपुण्णिमासीए, पज्जोसविंति एस उस्सग्गो, सेसकालं पज्जोसविताणं अववाउंत्ति, निशीथचूर्णिकायाश्च दशमोडेशवाक्यतः आषाढपूर्णिमायाश्च, पर्युषणा सलोचका // 54 // // सृतमतिप्रसङ्गेन // तत्र कल्पोक्ता द्रव्य 1 क्षेत्र 2 काल 3 भाव 4 स्थापना-चैवं द्रव्यस्थापना-तृणडगलछारमल्लकादीनां परिभोगः सचित्तादीनां च परिहारः-तत्र सचित्तद्रव्य शैक्षो न प्रव्राज्यते / अतिश्रद्धं राजानं राजामात्यं च विना अचित्तद्रव्यं च वखादिन गृयते-तत्र मिश्रद्रव्यं सोपधिकः शिष्यः, क्षेत्रस्थापना, सक्रोशं योजनं, ग्लानवैद्यौषधादिकारणे च चत्वारि पञ्च वा योजनानि, कालस्थापना चत्वारो मासाः, भावस्थापना क्रोधादिनां विवेकः, ईर्यादिसमितिषु चोपयोग इति-(४८९) मू-पा-वासावासं पज्जोसवियाणं कप्पइ निम्गयाण वा निग्गंथीण वा सव्वओ समंता सकोसं जोअणं उग्गहं ओगिण्डित्ता ण चिट्ठिउं अहाललंदमवि उम्गहे // 5 // व्याख्या-वर्षावासं चतुर्मासकं पर्युषितानां-स्थितानां कल्पते-निग्रन्थानां साधूनाम्बा निग्रन्थीनां साध्वीनां वा सर्वतः-चतसृषु दिक्षु समन्तात्-विदिक्षु च सक्रोशं योजनं अवग्रहं—अवगृहय अथ--इति अव्ययम् लन्दशब्देन काल उच्यते-तथाहिकालेन यावता हस्त, श्राः शुष्यति साधु च / जघन्यलन्दमेतद्धि, विज्ञेयं पटुबुद्धिभिः // 55 // // 431 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy