________________ श्री ऋषभ श्रीकल्पमुक्तावल्या चरित्रम् // 399 // ENASOOR व्याख्या-तद्यथा स्थविरस्य-आर्ययशोभद्रस्य तुङ्गिकायनगोत्रस्य इमौ द्वौ स्थविरौ-अन्तेवासिनो आहावच्चा न पतन्ति यस्मिन्नुत्पन्ने दुर्गतौ-अयशःपङ्के वा पूर्वजास्तदपत्यं पुत्रादिस्तत्सदृशौ यथापत्यौ-अत एव अभिन्नाया अभिज्ञातौ प्रसिद्धौ-अभूताम् / / तद्यथा-स्थविर स्थविर-आर्यभद्रबाहुः प्राचीनगोत्रः स्थविरः आर्यसम्भूतिविजयः माढरगोत्रः स्थविरस्य-आर्यभद्रबाहोः प्राचीनगोत्रस्य एते चत्वारः स्थविरा अन्तेवासिनो यथाप्रत्याः प्रसिद्धा अभवन्-स्थविरः गोदासः 1 स्थविरः अग्निदत्तः 2 स्थविरः यज्ञदत्तः 3 स्थविरः सोमदत्तः 4 काश्यपगोत्रः स्थविरात-गोदासात काश्यपगोत्रात्-अत्र गोदासनामको गणः निर्गतः तस्य एता श्चतखः शाखा आरव्यायन्ते तद्यथा तामलिप्तिका 1 कोटिवर्षिका 2 पुण्ड्रवर्द्धनिका 3 दासीखर्वटिका 4 स्थविरस्य आर्यसम्भूतिविजयस्य माढरगोत्रस्य एते द्वादश स्थविराः शिष्याः यथापत्याः प्रसिद्धाः अभवन् तद्यथा-नन्दनभद्रः 1 उपनन्दः 2 तिष्यभद्रः 3 यशोभद्रः 4 सुमनोभद्रः 5 मणिभद्रः 6 पूर्णभद्रः 7 स्थविरः स्थूलभद्रः 8 ऋजुमतिः 9 जम्बूनामधेयः 10 स्थविरः दीर्घभद्रः 11 स्थविरः पाण्डुभद्रः 12 // स्थविरस्य आर्यसम्भूतिविजयस्य माढरगोत्रस्य एताः सप्त अन्तेवासिन्यः यथापत्याः प्रसिद्धा अभवन्-तद्यथा-जक्खा य 1 जक्खदिन्ना 2 भूआ 3 तह चेव भूअदिन्ना य 4 / सेणा 5 वेणा 6 रेणा 7 भइणीओ थूलभदस्स // 1 // सुगमा-थेरस्स णं अज्जथूलभदस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्या तं जहा थेर अज्जमहागिरी एलावच्चसगुत्त येरे अज्जमहत्थी वासिहसगुत्ते थेरस्सण अज्जमहागिरिस्स एलावच्चसगुत्तस्स इमे अट्ट थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था तं जहा-थेरे // 399