________________ श्रीकल्पमुक्तावा 11474 // मू-पा-वासावास पज्जोसवियाण निग्गंथाण वा निग्गंथीण वा कष्पइ अन्नयरिं दिसि वा अणुदिसि वा अवगिज्झिय अवगिज्झिय भत्तपाणं गवेसित्तए / से किमाहु भंते ? / ओसणं समणा भगवंतो वासासु तवसंपउत्ता भवन्ति तवस्सी दुब्बले किलंते मुच्छिज्ज वा पवडिज्ज वा तामेव दिसि वा अणुदिसि वा समणा भगवंतो पडिजागरन्ति / / 26- // 61 // व्याख्या-चतुर्मासकं स्थितानां साधूनां साध्वीनां च कल्पते अन्यतरां दिशं पूर्वादिकां अनुदिशं आग्नेय्यादिकां विदिशं अवगृह्य-उद्दिश्य अहममुकां दिशं अनुदिशं वा यास्यामि इति. अन्यसाधुभ्यः कथयित्वा भक्तपानं गवेषयितुम् // तत् कुतः हेतो-हे पूज्य 1 इति पृष्टे गुरुराह // उसन्न न्ति-प्रायः श्रमणा भगवन्तो वर्षासु तपः सम्प्रयुक्ताः प्रायश्चित्तवहनार्थ संयमाथे स्निग्धकाले मोहजयाथै वा षष्टादि तपश्चारिणों भवन्ति // ते च तपस्विनो दुर्बलास्तपसैव कृशाङ्गाश्च अत एव क्लान्ताः सन्त कदाचिन्मूछेयुः प्रपतेयु र्वा ततः तस्यामेव दिशि अनुदिशि वा-उपाश्रयस्थाः श्रमणाः भगवन्तः सारां कुर्वन्ति-गवेषयन्ति // अन्यथा कथनमन्तरा-भिक्षार्थ गतास्तु कुत्र अन्वेषयन्ति // 61 // मू-पा-वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा निग्गंथीण वा जाव चत्तारि पंच जोयणाई गतुं पडिनियत्तए, अंतरा वि से कप्पइ वत्थए, नो से कप्पइ तं रयणिं तत्थेव उवायणावित्तए // 2 // व्याख्या-चातुर्मासकं स्थितानां कल्पते साधूनां साध्वीनाश्च वर्षाकल्पौषधवैद्यार्थ ग्लानसाराकरणार्थ वा यावच्चत्वारि पञ्च योजनानि गत्वा प्रतिनिवर्तितुं कल्पते-न तु तत्र स्थातुं कल्पते // स्वस्थानं गन्तुमक्षमश्चेत्तदा // / 474 //