SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ प्रभुविहार श्रीकल्पमुक्तावल्या // 207 // तमेव जङ्गमं गत्वा, याचस्व कल्पपादपम् , यथा ते मूढ ! दारिद्रय, हरते चिरकालजं // 59 // यतः-यैः प्राग्दत्तानि दानानि, पुनातुं हि ते क्षमाः, शुष्कोऽपि हि नदीमार्गः, खन्यते सलिलार्थिभिः॥६०॥ इत्यादियुक्तिमद्वाक्यैः, प्रेरितो भार्यया द्विजः, भगवत्पार्श्वमागत्य, चक्रे विज्ञप्तिमीदृशीम // 61 / / समस्तजगतो नाथ !, उपकारीत्वमेव हि, निर्मूलितंश्च दारिद्रय, विश्वस्यत्वयकाऽखिलम् // 12 // तदानीं भाग्यहीनत्वात् , कृतदुष्कर्मपीडितः, भ्रममाणो विदेशेषु, नाभवंश्चात्र खिद्यते // 63 // तत्रापि-किं किं न कृतं कः को न, प्रार्थितः क क न नामित शीर्षम् / दुर्भरोदरस्य कृते किं न,कृतं किं न कर्तव्यम् // 1 // तत्रापि भ्रमता स्वामिन् , प्रापनो काकिणीमपि, / ततोऽहं निर्धनो दुःखी, निष्पुण्यश्च निराश्रयः // 6 // त्वामेव जगदानन्दं, सर्ववाञ्छात्रपूरकम् , / शरण्यमागतश्चैप, निराशीभूयः सर्वतः // 65 // द्राक्षापाके च काकानां, मुखरोगसमुद्भवः, / तादृशी हन्त मे जाता, दशाऽभाग्यशिरोमणेः // 66 // स्वामिन् कनकधाराभि, स्त्वयि सर्वत्र वर्षति, / अभाग्यच्छत्रसंछन्ने, मयि नायन्ति विन्दवः // 7 // समस्तविश्वदारिद्य, हरस्य तव कि विभो, / प्रयासो मम दारिद्रय, हरणे मूलतोऽधुना // 68 // यतः-संपूरितां शेषमहीतलस्य, पयोधरस्याद्भुतशक्तिभाजः, / किं तुम्बपात्रप्रतिपूरणाय, भवेत्प्रयासस्य कणोऽपिनूनम् // 1 // पचयाचमानाय, विप्रायात्यन्तदःखिने,। प्रायच्छदेवदष्याध, भगवान करुणापरः // 69 // विश्वबन्धोश्च वीरस्य प्रभूतदानदायिनः, / तद्वस्त्रार्धप्रदानं हि, महाचर्यनिदानकम् // 7 // / 207 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy