________________ श्री कम चरित्रम् श्रीकल्पमुकावल्या // 376 // ATE नानाऽलङ्कारसन्दोहै, यथास्थाननियोजितैः, विभूषयति तद्देहं, प्रसन्नास्यः सुराधिपः॥१२॥ गणधराणां मुनीनाश्च, शरीराणि परे सुराः, स्नानचन्दनलेपाथै, भूषयन्ति ततः सुखम् // 13 // विचित्रचित्रनिर्माणा, स्तिस्त्रश्च शिबिका स्ततः, कारयति मुराधीशो, विमानरचना इव // 14 // निरानन्दमना दीनो, निझरदश्रुलोचनः, आरोपयति तदेहं, शिबिकायां शनैहरिः // 15 // गणेशमुनिदेहानि, शिबिकायां परेऽमराः, आरोपयन्ति सद्भावा, च्छक्रनिर्देशपालिनः // 16 // जिनदेहं ततः शक्र, उत्तार्य शिविकाऽन्तरात् , चितायां स्थापयत्यातों, वियोगः खलु दुस्सहः // 17 // गणेशमुनिकायानि, चितायामितरे सुराः, स्थापयन्ति पवित्राणि, तपस्तेजोमयानि नु // 18 // निरानन्दा निरुत्साहा, देवा अग्निकुमारकाः, शक्राज्ञया ततोवहिज्वालयन्ति समन्ततः // 19 // वायुं वायुकुमाराश्च, विकुर्वन्ति परे सुराः, चन्दनादीनि दारूणि, सारवन्ति क्षिपन्ति वै // 20 // मधुधृतघटैः पश्चाद्, भरितैर्बहुभि स्तदा, चिताः सिञ्चन्ति ताः सर्वा, विधिज्ञा विधिपूर्वकम् // 21 // अस्थिमात्रावशिष्टेषु, देहेषु शक्रवाक्यतः, निर्वापयन्ति तास्तिस्रो, देवा मेघकुमारकाः // 22 // ततः शक्रः प्रभो र्दाढां, दक्षिणामुपरिस्थिताम् , गृहणाति वामिकामेव, २मीशानेन्द्रस्तथाविधाम् // 23 // गृह्णाति चमरेन्द्रोऽपि, दक्षिणां तु ह्यधस्तनीम् , अधस्तनी तथा वामा, मुपादत्ते बलीन्द्रकः // 24 // जिनभक्त्या सुराः केऽपि, त्वाचारो नः परे तथा, धर्मोऽयमिति कृत्वा, के, गृह्णन्त्यस्थीनि सर्वतः // 25 // . नि. - शित TUTTI // 376 //