SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ल्पमुक्तावल्यां प्रथम व्याख्याने दशकल्प अधिकार // 10 // मध्यमजिनयतीनां त्वनियतो यत स्ते दोषसद्भावे मासमध्येऽपि विहरन्ति-दोषाभावे तु-देशोनां पूर्वकोटियावदपिएकस्मिन्-क्षेत्रे तिष्ठान्ति // // अथ दशमकल्पः // पज्जोसणाकप्पे'त्तिपरि सामस्त्यभावेन-उपणेतिपर्युषणा / स्थितिश्च वार्षिकम्पर्व, द्वयमेव तयोच्यते // 12 // पावनश्चाब्दिकम्पर्व, कालकसरिपूर्वतः / पञ्चम्यामेव चाकार्षः, सर्वपाणिशिवावहम् // 43 // अधुना भाद्रमासस्य, क्रियते शुक्लपक्षके। चतुर्थ्यामेव तत्पव, वरं शिष्टममाणता // 44 // सावलम्बो निरालम्बः, कल्पोऽयंद्विविधः स्मृतः / उद्दिश्य कारणं यत्र, स्थीयतेऽसा च प्राथमः॥४५॥ यत्र क्षेत्रे कृतः कल्पः, पूर्वमासस्य वै ध्रुवम् / चातुर्मासः पुन स्तत्र, भूयोऽपि मासकल्पकः // 46 // पाण्मासिक संज्ञोऽयङ्कल्पो भवति चोत्तमः / चातुर्मासात्पुरा, पश्चान्मासद्वयहेतुतः॥४७॥ अवश्य स्थीयते यत्र, कारण मन्तराऽपि च। निरालम्बनसंज्ञोऽयङ्कल्पः पर्युषणाभिधः // 48 // अयमपि द्विधा प्रोक्तो, जघन्योत्कृष्ट भेदतः। तत्रोत्कृष्टश्च विज्ञेय-श्चातुर्मासिककल्पकः॥४९॥ जघन्य स्तत्र बोध्यश्च, सप्ततिदिनमानकः। नियतः प्रथमे चान्ते, जिने चान्येषु नो तथा // 50 // // इति दशमकल्पः // दशकल्पा इमे पूता, आदीशवीरतीर्थके। नियताः, सन्ति चान्येषा ञ्चत्वारो नियताः स्मृताः॥५१॥ // 10 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy