________________ कल्पमुक्तावल्यां / प्रथम व्याख्याने दशकल्प Hti अधिकारः // 11 // ते च चत्वारः-इत्थम्-शय्यातर-१ चतुर्वत्त 2 ज्येष्ठकल्प 3 कृतिकर्म 4 षट्कल्पास्तु अनियता एवसर्वेषामेक एवास्ति, निर्वाणलब्धिमार्गकः। ऋजुप्राज्ञत्वहेतुत्वादाचारो हि द्विधा कृतः॥५२॥ ऋषभस्वामितीर्थीया, जीवा ऋजुजडात्मकाः / सुकरा धर्मरक्षा हि, बोध स्तस्य च दुर्लभः॥५३॥ वीरस्वामितीर्थीया, ज्ञेया वक्रा जडा स्तथा / धर्मस्यरक्षणन्तेषां, दुष्करमेव बुध्यताम् // 54 // द्वाविंशजिनतीर्थीया, ऋजुप्रज्ञा विदेलिमाः। बोधो धर्मस्य रक्षा च, मुकरं द्वयमेव च // 55 // // अत्र दृष्टान्ताश्चेत्थम् // ऋषभस्वामितीर्थस्था, मुनयः केपि पावनाः। बहिभूमिङ्गताः किञ्च, चिरेण गुरुमाययुः॥५६॥ सम्पृष्टः स्वामिना ते तु, विलम्ब केन हेतुना / प्रोक्तन्तः सादरं स्वामिन् ! नटनृत्यविलोकनात् // 57 // प्रोवाचाथ गुरु भद्राः। साधूनां नैव कल्पते // नटनृत्यादिकं सर्व यतस्तद् दषणायते // 58 // स्वीकृतं विनयेनैभि भूयः किश्च चिरा तथा // आश्रयमाययुस्तांश्च पप्रच्छ गुरुराट् पुनः॥ 59 // नृत्यन्ती नटिकां दृष्ट्वा स्थिताः स्वामिन वयं ध्रुवम् // सत्योक्त्या मुदितः स्वामा बभाणप्रति तान् पुनः // 6 // निषिद्ध च नटे भद्रा निषिद्धव नटी न किम् // करिष्यामः पुनवं ज्ञातं सम्यक् च नोऽधुना // 61 // यथा जातं तथा तैश्च कथितं शीलशालिभिः॥ ऋजुत्वं सुतरां तेषां दृष्टान्तोऽयश्च चादिमः // 62 // // अथ द्वितीय दृष्टान्तः // कुडणदेशसञ्जातो वीतरागपदानुगः॥ वृद्धत्वे च वणिक् कश्चिद्दीक्षा अग्राह भावतः // 63 //