SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ कल्पमुक्तावल्या प्रथम व्याख्याने दशकल्प MB अधिकार // 9 // तत्राप्यापृच्छय पित्रादीनुपस्थाप्या श्च ते पुरा / सर्वत्र पूज्यते लोके, सद्गुणालयवान्मुनिः // 34 // योग्येषु सत्सु पुत्रेषु, तातादीनां न सम्मतिः। नैव स्थाप्यायतः केन, रुध्यतेप्रीतिपद्धतिः॥३५।। // अथाष्टमकल्पः-॥ पडिकम्मणे'त्ति-प्रति-इति क्रमणम्वा प्रतिक्रमणम् / शुभयोगेषु प्रति प्रतिवर्तनमित्यर्थः- // उक्तञ्च // मोक्षदोत्तम योगेषु प्रति प्रति च वर्तनम् / निश्शल्यस्य यते यत्तत्-ज्ञेयञ्चप्रतिक्रामणम् // 36 // वा-दिवसकृतानि रात्रिकृतानि पापानि प्रतिक्राम्यन्ते-क्षीयन्तेऽनेनेति प्रतिक्रमणम् तस्यकल्पः प्रतिक्रमणकल्पः नाभेयवीरसाधनामतिचारो भवेन्नवा / अवश्यमेव कर्तव्यो, द्वयकाले प्रतिक्रमः॥३७॥ तेषांश्च पञ्चप्रतिक्रमणानि-कानि-तानि. इत्याह // देवसिक 1 रात्रिक 2 पाक्षिक 3 चातुर्मासिक 4 साम्वत्सरिकाणि 5 पञ्चप्रतिक्रमणानि-अपि च द्वाविंशजिनसाधनां, द्वे-एव सति कारणे / देवसिकरात्रिकश्च, प्रतिक्रमण मृह्यताम् // 38 // // अथ नवमकल्पः // मास'त्ति-॥ मासस्य कल्प:-मासकल्पः // आद्यन्तजिनसाधनां, नियतो मासकल्पकः / सत्यापनीय एवासौ, दुर्भिक्षादिककारणे // 39 // शाखानगरपाटादेः, परिवर्तनतोऽप्यलं / सत्यापनीय एवासौ, नोचेत्स्यादतिदोषता // 40 // शेषकाले स्थितिः कार्या, नैकश्च मासतोऽधिकम् / मध्यमजिनसाधूनां, नियमो न तथाविधः // 41 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy