SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ कल्पमुक्तावल्यां प्रथम व्याख्याने दशकल्प अधिकारः // 8 // जिनानामपिसर्वेषां, तीर्थेषु साधुमि मिथः / दीक्षापव्यतः कार्या, वन्दना विनयाश्चिता // 24 // आर्याभिः शीलभूषाभिर्दीक्षिताभिश्चिरन्तनात् / वन्दनीयाः सुभावेन, नवदीक्षितसाधवः // 25 // सर्वत्र पुरुषस्यैव, प्राधान्य मुपदर्शितम / धर्मस्य कोविदः शास्र, कल्पोऽयम्पञ्चमो गतः // 26 // // अथ षष्ठः कल्पः // वय'त्ति-अत्र वय शब्देन महाव्रतानि बोध्यानि-केषाञ्च तानि-इत्याह // द्वाविंशजिनसाधनां, पूज्य स्तैश्च जिनेश्वरैः / दर्शितानि च चत्वारि, व्रतानि परमश्रिये // 27 // ननु व्रतानां पञ्चमत्वात्. चत्वारि-एव कुतः-पुनराह // परिग्रहपरित्यागे, त्यागः स्त्रियोऽपि जायते / ऋजुत्वादपि प्राज्ञत्वाज्जानन्ति च ते तथा // 28 // आद्यन्तजिनसाधनां, महाव्रतानि पञ्च च / कारणं तत्र विज्ञेयं, ज्ञानाभाव एव च // 29 // // अथ सप्तमकल्पः // जिट्ट'त्ति-अयम्-वृद्धः-अयम्-लघु रितिव्यवहारोयत्र जायते-असौ ज्येष्ठकल्प उच्यते // तत्रायम्बिशेषः आद्यन्तजिनसाधूनामुपस्थापनकालतः / दीक्षापर्यायसङ्ख्यानं, विज्ञेयम्मतिशालिभिः॥३०॥ द्वाविंशतिजिनानान्तु, दीक्षादिनत एव च / पर्याय गणनं बोध्यङ्कल्याणाय शिवेच्छुभिः॥३१॥ पितापुत्रौ नृपामात्यौ, श्रेष्ठी तस्य च किङ्करः / दीक्षिताश्चेदिमे साकं, योग्या अपि तथा समम् // 32 // अथवा बुद्धि प्रागल्भ्यात्पुत्रामात्यनियोगिनः / सुयोग्या जातमेवेषां, विद्यावृद्धत्वमा ध्रुवम् // 33 // // 8 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy