________________ श्री कल्पमुक्तावल्यां देवेन्कृतः प्रभुनाम: 176 // सामान्यकीटदेहाभ मनुष्यं क्षणभंगुरम, उत्कर्ष प्रापयत्येष देवेभ्योऽपि विमूढधीः // 18 // मनुष्यबालकस्याहो धैर्य प्रबलनिर्जराः भक्तुं सक्ता न कि केन, मंन्तव्येन्द्रोक्तिरीदृशी // 19 // अद्यैव तत्र गच्छामि, भीषयित्वा च तं शिशं, शक्तितो विदधे वाणीमिन्द्रस्य विफलामहम् // 20 // मर्त्यलोकमुपागत्य, विचिन्त्येति तदा सुरः, कुमारारममाणाश्च यत्रासंस्तत्र संययौ // 21 // शिंशपामुशलस्थूलं, लोलजिहायुगाननम्, भीमफूत्कारभीमास्य, चञ्जन्मणिलसत्तनुम् // 22 // कृतान्तोपमकृष्णाङ्गं कूराक्षितारकान्वितम् , प्रवृद्धमन्युजाकम्पं फणाटोपभयङ्करम् // 23 // भजऊं रचयामास. मायावी स सुधाऽशनः, क्रीडातरं च तेनासौ वेष्टयामास सर्वतः // 24 // पन्नगं वीक्ष्य तादृशं, असन्तमिव भैरवं, कम्पमाना भयाक्रान्ताः, कुनारा दुद्रुास्ततः // 25 // धैर्यशाली परं वीरो, वीरशब्दार्थभाइ महान् , आदाय पाणिना दूरं, चिक्षेप तमहिं ततः॥२६॥ दूरीकृतमहाव्यालं, वीक्ष्य तं बालका विभुम् , निर्भयं चाययुस्तत्र, पूर्ववमिरे पुनः // 27 // वर्द्धमाने महावीरे, होपायोऽयं मुधा गतः, उपायान्तरमाश्रित्य, भापयाम्येनमुद्भटम् // 28 // ध्यात्वेति कन्दुकक्रीडाकुशलैः शं कुमारकैः, विकुळ तादृशं वेष, चिक्रीडैषोऽपि तैः समम् // 29 // क्रीडमानैश्च तैः सर्वैः, पणोयं निश्चयीकृतः, हारयेद्यश्च तं जेता, स्वस्कन्धे स्थापयेन्मुदा // 30 // क्रीडमानः क्षणेनैष, कूटवेषी सुधाऽशनः, प्रोवाच वर्द्धमानेन, जितोऽहं बुद्धिशालिना // 31 // // 17 //