________________ श्री कल्पमुक्तावल्यां // 325 // श्रीम नाथ चरित्रम् // ततः प्रसन्नवदनो भगबानाह // सत्यं ययु स्तेऽमृतमादिनाथाः, सद्दारयुक्ता अपि ताततात ! / किन्त्वस्मि भोगावलिकर्महीनः, पाणिग्रहे नैव ततो रुचि // 105 // // तथा भवतामपि पापमूलेऽत्र क आग्रहः // तथाहि // असङ्ख्यजन्तूत्करनाशभाजि, चैकाङ्गनायाश्च परिग्रहेऽपि / विवाहकेऽस्मिन् भववृद्धि मूले, कोऽयं मुधा वोऽप्यवरोध एषः // 106 // / अत्र कविः // मन्ये च पाणिग्रहकैतवेन, दाराविरक्तोऽपि जनेडयनेमिः / राजीमती पूर्वभवातिरत्या, त्वागत्य मुक्त्यै समकेतयत् किम् // 107 // मू.-पा-अरहा अरिद्वनेमी दक्खे, जाव तिण्णि वाससयाई कुमारे अगारवासमझे वसित्ताणं पुणरवि लोअंतिएहिं जीअकप्पिएहिं तं चेव सव्वं भाणियव्वं, जावदाणं दाइयाणं परिभाइत्ता // 172 // व्याख्या-अर्हन् अरिष्टनेमिः-दक्षः-यावत्-त्रीणि वर्षशतानि-कुमारः सन्-गृहस्थावस्थामध्ये उषित्वापुनरपि लोकान्तिका:-इत्यादि सर्व तदेव पूर्वोक्तं भणितव्यं लोकान्तिका देवा यथा कन्दर्पदपविजयिन् ! निखिलागिरक्ष !, विश्वेश! विश्वजनपूजितपादपद्म / नित्योत्सवाय परिवर्तय नाथ ! तीर्थम् , ज्ञानावतार ! भवभेदक ! भव्यबोधिन् // 108 //