SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ कल्पमुक्तावल्यां प्रथम व्याख्याने दशकल्प अधिकारः // 24 // एष नमस्कारमन्त्रस्य नवपदानि कययित्वा-आसन्नोपकारितया श्री महावीर स्वामिचरित्रमुच्यते // तथाहि मूलपाठः-तेणं कालेणं तेणं समएणं समणे भगवं महावीरे-पश्चहत्थुत्तरे होत्था, तं जहा हत्थुत्तराहिं चु ए, चइत्ता गभं वकते, हत्युत्तराहिं गम्भाओ गम्भं साहरिए, हत्थुत्तराहिं जाए-इति // // अथ व्याख्या // तस्मिन् काले तस्मिन् समये-अर्थात्-अवसर्पिण्या:-चतुर्थारकपर्यन्ते-महातपस्वी श्रमणो भगवान्-महावीरः पञ्चसु स्थानेषु-उत्तराफाल्गुनीनक्षत्रसहितः समभवदिति तत्र कर्मशत्रुन्मूलनसमर्थः-भगशब्दार्थवान्महावीरः॥१॥ भगशब्दस्य चतुर्दशार्थाः-तत्रार्कयोनीत्यर्थद्वयं विहाय द्वादशभगशब्दार्थवाच्यो महावीरस्वामी-ते चार्था इत्थम् // भगोऽर्कः 1 ज्ञान 2 माहात्म्य 3 यशो 4 वैराग्य 5 मुक्तिषु 6 रूप 7 वीर्य 8 प्रयत्ने 9 च्छा 10 श्री 11 धर्म 12 श्वर्य 13 योनिषु 14 // अत्र षट्कल्याणकचर्चा-कल्पकिरणावलिकल्पसूत्रादि वृत्तितो शातव्या हस्तोत्तराख्यनक्षत्रे महावीर जिनेशितुः॥ पश्च जातानि दिव्यानि कल्याणानि श्रिये भुवः // 62 // उत्तराफाल्गुनीनक्षत्रे भगवान् महावीरः प्राणतनाम दशम देवलोकाच्च्युत्वा गर्भे समुत्पन्नः-तस्मिन्नेव नक्षत्रेगर्भात् गर्भः संहृतो देवानन्दाया ब्राह्मण्याः कुक्षितः-मुक्तः-त्रिशलायाः कुक्षौ हरिणेगमेषिणा देवेनेति-तथा उत्तराफाल्गुनी नक्षत्रे जात:-२ मूलपाठः-हत्थुत्तराहि मुंडे भविता, अगाराओ, अणगारि पचए, हत्थुत्तराहि अणंते अणुत्तरे निवाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंशणे समुप्पणे, साइणा परिणिव्बुए, भयवंति // 1 // इति // 24 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy