SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ कल्पमुक्ता वल्यां // 23 // साम्प्रतङ्कल्पसूत्रनिर्दिष्टानि त्रीणि वाच्यानि-तथाहि // प्रथम पुरिमचरिमाणकप्पो मंगल वद्धमाण तित्थम्मि // इह परिकहिआ जिणगणहराइ-थेरावलीचरितम् // 1 // | व्याख्याने दशकल्प // श्रीमदाद्यचरमतीर्थङ्करमुनीनामयमाचारः // शिस अधिकारः वृष्टिर्भवतु मा भवतु वा सेवनीया पर्युषणा-वाचनीयञ्च मङ्गल हेतवे कल्पसूत्रम् // श्रीवर्धमानस्वामितीर्थे प्रभूतमङ्गःलकारकं कल्पसूत्रम्-कुतः-श्री जिनेश्वराणाञ्जीवनचरित्राणि-श्री गणधराणां स्थविरावली-श्री मुनीनाम् समाचारी च इत्थं त्रयोऽधिकाराः सन्ति // // तत्र मङ्गलम् // नमो अरिहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं नमो लोए: सव्वसाहूणं // एसो पञ्च नमु| कारो सव्वपावप्पणासणो मङ्गलाणं च सम्वेसिं पढम हवइ मङ्गलं // 1 // अथ संक्षिप्त व्याख्या // नमोऽहम्य :-तत्र-अर्हन्ति योग्या भवन्ति-इन्द्रादि देवगणविहितपूजामित्यर्हन्त स्तेभ्यः-तथा सितं ध्मातं अष्टधाकर्म यैस्ते सिद्धा स्तेभ्यो नमः-तथा आचर्यन्ते संसेव्यन्ते शानदर्शनतपोवीर्यचारित्रलक्षणाः-पश्चाचारा यैस्ते-आचार्याः-तेभ्यो नमः-तथा-उप समीपे-अधीयते साघुवर्गो यैस्ते उपाध्याया स्तेभ्यो नमः तथा नमो लोके सर्वसाधुभ्यः-साधयन्ति मोक्षमार्गमिति साधवः सर्वे च ते साधवः-सर्व साधवः-तेभ्यो नमः-अत्र सर्वशब्देन सार्धद्वयद्वीपवतिनो ये जिनकल्पिकस्थविरकल्पिकादयस्तेभ्यो नमो नमस्कारोऽस्तु // एषः पञ्चनमस्कारः सर्वपापपणासकः॥ मङ्गलानाश्च सर्वेषां प्रथमं भवति मङ्गलम् // 1 // MEROIN
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy