SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पमुक्तावल्यां // श्री ऋषम | चरित्रम् // 406 // मू-पा-थेरेहितो णं कामिड्ढीहितो कोडालसगुत्तेहितो इत्थ णं वेसवाडियगणे नामं गणे निग्गए / तस्स णं इमाओ चत्तारि साहाओ चत्तारि कुलाई एवमाहिज्जन्ति से कि तं साहाओ 1 एवमाहिज्जन्ति तं जहा सावत्थिया, रज्जपालिया, अंतरिज्जिया, खेमलिज्जिया, से तं साहाओ / से कितं कुलाई 1 कुलाई एवमाहिज्जन्ति तं जहा-गणिभं मेहिअं कामिड्ढीअंच तह होइ इद पुरगं च / एयाई वेसवाडिय गणस्स चत्तारि उ कुलाई // 1 // | छाया- कोडालगोत्रोत्पन्नस्थविरकामः (आर्यसुहस्तिचतुर्थशिष्यादिति) वैश्यवाटिकगणनामा गणः निःसृतः प्रत्यन्तरेषु - वैश्यपाटिक-वेशपाटिक-वेशवाटिक वेषवाटिक इति तस्य इमाः चतखः शाखा:-चत्वारि कुलानि च एवं कथ्यन्ते कास्ताः शाखा:-ताः शाखाः एबम् बोध्या:- तथाहि श्रावस्तिका 1 राज्यपालिका 2 अन्तरीया 3 क्षेमलीया 4 ताः इमाः शाखाः सन्ति // कानि तानि कुलानि तानि एवमुच्यन्ते तद्यथा-गणितकुलम् 1 मेधिककुलम् 2 कामर्द्धिककुलम् 3 इन्द्रपुरककुलम् 4 वैश्यवाटिक कुलस्य-इमानि चत्वारि कुलानि सन्ति // 1 // मू-पा-थेरेहिंतो णं इसिगुत्तेहितो वासिहसगुत्तेहितो इत्थ णं माणवगणे नामं गणे निग्गए / तस्स गं इमाओ चत्तारि साहाओ तिण्णि य कुलाई एवमाहिज्जन्ति से किं तं साहाओ? साहाओ एवमाहिज्जन्ति-तं जहा-कासविज्जिया गोयमज्जिया. वासिढिया, सोरहिया, से तं साहाओ / से किं तं कुलाई-कुलाई एवमाहिज्जन्ति तं जहा इसिगुत्तियत्य पढम, बीअं इसिदत्तियं मुणेयव्वं, तइयं च अभिजयंत, तिण्णि कुला माणवगणस्स // 1 // FORORSCORE |u406 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy