________________ श्रीकल्पमुक्तावल्यां भीम चरित्रम् 11807 // ... छाया- वाशिष्ठगोत्रोत्पन्नस्थविरऋषि गुप्तात् (आर्यसुहस्तिनवमशिष्यादिति ) मानवगणनामा गणो निर्गता तस्य चतस्रः शाखाः त्रीणि कुलानि च एवं प्रोच्यन्ते का स्ताः शाखाः ताः एवं कथ्यते तथाहि-- काश्यपीया 1 गौतमायिका 2 वाशिष्ठिका 3 सौराष्ट्रिका 4 ताः इमाः शाखाः सन्ति कानि तानि कुलानि तानि एवं कथ्यन्ते तथाहि-ऋषिगुप्तिककुलम् 1 ऋषिदत्तिककुलम 2 अभिजयन्तकुलम् 3 एतानि त्रीणि कुलानि मानवगणस्य सन्ति // 1 // मू-पा-थेरेहितो णं मुहिय-सुप्पडिबुद्धेहितो कोडियकाकंदरहितो वग्धावच्चसगुत्तेहिंतो इत्य गं कोडियगणे नाम गणे निग्गए / तस्स णं इमाओ चत्तारि साहाओ चत्तारि कुलाई च एवमाहि जन्ति / से किं तं साहाओ 1 साहाओ एवमाहिज्जन्ति तं जहा- उच्चनागरी विज्जाहरी, य वइरी य मझिमिल्ला य / कोडियगणस्स एया, हवन्ति चत्तारि साहाओ // 1 // छाया-व्याघ्रापत्यगोत्रोत्पन्नकौटिकात्- तथा कार्कदिकोपनामवतः स्थविरसुस्थितात्-तथा स्थविरसुप्रतिवद्धात् कौटिकगणनामा गणो निर्गतः तस्य इमा श्वतख: शाखा:-चत्वारि कुलानि च एवमुच्यन्ते-कास्ताः शाखा:- ताश्च इत्थं भण्यन्ते तथाहि उच्चनागरी 1 विद्याधरी 2 वज्री 3 मध्यमा ४-कौटिकगणस्य इमा श्वतखः शाखाः सन्ति // 1 // मू-पा-से तं साहाओ से किं तं कुलाई 1 कुलाई एवमाहिज्जन्ति तं जहा-पढमित्थ बंभलिज्ज, बिइयं नामेणं वच्छलिज्ज तु / तइयं पुण वाणिज्जं, चउत्थर्य पण्हवाहणयं // 1 // // 407 //