________________ श्रीकल्प मुक्तावल्या भीषम रबम // 418 / छाया-काश्यपगोत्रीयस्थविरार्यसिंहस्य-काश्यपगोत्रीयार्यधर्मनामा स्थविरशिष्यहता-काश्यपगोत्रीयस्थविराWधर्मस्य–आर्यशाण्डिल्यनामा स्थविर शिष्यः-आसीत्___वंदामि फग्गुमित्तं च, गोयम धणागिरिं च वासिहं / कुच्छं सिवभूई पिय, कोसियदुज्जतकण्हे य ( // 1 // ) छाया-अहम्-गौतमगोत्रीणं फल्गुमित्रं तथा वाशिष्ठगोत्रिणं धनगिरि तथा कुत्सगोत्रिणं शिवभूति तथा कौशिकगोत्रिण दुर्यान्तं तथा कृष्णमुनिश्च वन्दे // 1 // तं वंदिऊण सिरसा, भदं वदामि कासवगुत्तं, नक्खं कासवगुत्त, रक्खं पिय कासवं वंदे // 2 // छाया-तान् सर्वान् शिरसा वन्दित्वा काश्यपगोत्रिणं श्रीभद्रं वन्दे / तथा काश्यपगोत्रिणं नक्षत्रं वन्देएवम्-काश्यपगोत्रिण रक्षं वन्दे // 2 // वंदामि अज्जनागं च, गोयमं जेहिलं च वासिहं / विण्डं माढरगुत्तं, कालगमवि गोयमं वंदे ( // 3 // ) छाया-अहम् गौतमगोत्रिण-आयनागं तथा वाशिष्ठगोत्रिणं जेहिलश्च वन्दे // एवं माढरगोत्रिणं विष्णु तथा गौतमगोत्रिणं कालकञ्च वन्दे // 3 // गोयमगुत्तकुमारं, संपलियं तह य भइयं वंदे / थेरं च अज्जवुद्धं, गोयमगुत्तं नमसामि ( // 4 // ) छाया-अहम्-गौतमगोत्रिणं गुप्तकुमारं सम्पलितं तथा भद्रश्च वन्दे-तथा गौतमगोत्रिणं स्थविरार्यवृद्धश्च नमस्कारोमि-नमामीति-॥४॥ FOR // 41 //